Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XVIII. Intention — AN 4.176: Aspiration

1“Mendicants, a faithful monk would rightly aspire: ‘May I be like Sāriputta and Moggallāna!’ These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.

2A faithful nun would rightly aspire: ‘May I be like the nuns Khemā and Uppalavaṇṇā!’ These are a standard and a measure for my nun disciples, that is, the nuns Khemā and Uppalavaṇṇā.

3A faithful layman would rightly aspire: ‘May I be like the householder Citta and Hatthaka of Aḷavī!’ These are a standard and a measure for my male lay disciples, that is, the householder Citta and Hatthaka of Aḷavī.

4A faithful laywoman would rightly aspire: ‘May I be like the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother!’ These are a standard and a measure for my female lay disciples, that is, the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother.”

1"Saddho, bhikkhave, bhikkhu evaṁ sammā āyācamāno āyāceyya:  ‘tādiso homi yādisā sāriputtamoggallānā’ti. Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā.

2Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya:  ‘tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā’ti. Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ, yadidaṁ khemā ca bhikkhunī uppalavaṇṇā ca.

3Saddho, bhikkhave, upāsako evaṁ sammā āyācamāno āyāceyya:  ‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti. Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ, yadidaṁ citto ca gahapati hatthako ca āḷavako.

4Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya:  ‘tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti. Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ, yadidaṁ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā"ti.

Chaṭṭhaṁ.