Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

3: The Book of the Threes

IV. Messengers of the Gods — AN 3.32: With Ānanda

1Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

“Could it be, sir, that a mendicant might gain a state of immersion such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and that they’d live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more?”

“It could be, Ānanda, that a mendicant gains a state of immersion such that they have no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and that they’d live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.”


3“But how could this be, sir?”


4“Ānanda, it’s when a mendicant thinks: ‘This is peaceful; this is sublime — that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

That’s how, Ānanda, a mendicant might gain a state of immersion such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and that they’d live having achieved the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.


5And Ānanda, this is what I was referring to in ‘The Way to the Beyond’, in ‘The Questions of Puṇṇaka’ when I said:

6‘Having surveyed the world high and low,
they’re not shaken by anything in the world.
Peaceful, unclouded, untroubled, with no need for hope —
they’ve crossed over birth and old age, I declare.’”

1Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: 

2"Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā"ti?

" Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā"ti.


3"Yathā kathaṁ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā"ti?


4"Idhānanda, bhikkhuno evaṁ hoti:  ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.

Evaṁ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyāti.


5Idañca pana metaṁ, ānanda, sandhāya bhāsitaṁ pārāyane puṇṇakapañhe: 

6‘Saṅkhāya lokasmiṁ paroparāni,
Yassiñjitaṁ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso,
Atāri so jātijaranti brūmī’"ti.

Dutiyaṁ.