Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

3: The Book of the Threes

XI. Awakening — AN 3.112: Sources (2nd)

1-3“Mendicants, there are these three sources that give rise to deeds. What three? Desire comes up for things that stimulate desire and greed in the past, future, or present.


And how does desire come up for things that stimulate desire and greed in the past, future, or present? In your heart you think about and consider things that stimulate desire and greed in the past, future, or present. When you do this, desire comes up, and you get attached to those things. This lust in the heart is what I call a fetter. That’s how desire comes up for things that stimulate desire and greed in the past, future, or present.


These are three sources that give rise to deeds.


4-6There are these three sources that give rise to deeds. What three? Desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.


7And how does desire not come up for things that stimulate desire and greed in the past, future, or present? You understand the future result of things that stimulate desire and greed in the past, future, or present. When you know this, you grow disillusioned, your heart becomes dispassionate, and you see it with penetrating wisdom.

That’s how desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.


These are three sources that give rise to deeds.”

1"Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya. Katamāni tīṇi? Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati; anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati; paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.


Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saṁyutto hoti. Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo. Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.

2Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? Anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saṁyutto hoti. Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo. Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.

3Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? Paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saṁyutto hoti. Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo. Evaṁ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.


Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.


4Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya. Katamāni tīṇi? Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati; anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati; paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.

5Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? Atītānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti. Āyatiṁ vipākaṁ viditvā tadabhinivatteti. Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.

6Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? Anāgatānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti. Āyatiṁ vipākaṁ viditvā tadabhinivatteti. Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.


7Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? Paccuppannānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti, āyatiṁ vipākaṁ viditvā tadabhinivatteti, tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati.

Evaṁ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.


Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā"ti.

Dasamaṁ.

Sambodhavaggo paṭhamo.

8Pubbeva duve assādā,
Samaṇo ruṇṇapañcamaṁ;
Atitti dve ca vuttāni,
Nidānāni apare duveti.