Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

3: The Book of the Threes

XI. Awakening — AN 3.111: Sources (1st)

1“Mendicants, there are these three sources that give rise to deeds. What three? Greed, hate, and delusion are sources that give rise to deeds. Any deed that emerges from greed, hate, or delusion — born, sourced, and originated from greed, hate, or delusion — is unskillful, blameworthy, results in suffering, and leads to the creation of more deeds, not their cessation. These are three sources that give rise to deeds.

2There are these three sources that give rise to deeds. What three? Contentment, love, and understanding are sources that give rise to deeds. Any deed that emerges from contentment, love, or understanding — born, sourced, and originated from contentment, love, or understanding — is skillful, blameless, results in happiness, and leads to the cessation of more deeds, not their creation. These are three sources that give rise to deeds.”

1"Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya. Katamāni tīṇi? Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya. Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati. Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati. Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.

2Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya. Katamāni tīṇi? Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.

Yaṁ, bhikkhave, alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

Yaṁ, bhikkhave, adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati. Yaṁ, bhikkhave, amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā"ti.

Navamaṁ.