Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

6. Brahmasaṁyutta: ith Brahmās

II. The Second Chapter — SN6.15: Final Extinguishment

1At one time the Buddha was staying between a pair of sal trees in the sal forest of the Mallas at Upavattana near Kusinārā at the time of his final extinguishment.

Then the Buddha said to the mendicants: “Come now, mendicants, I say to you all: ‘Conditions fall apart. Persist with diligence.’”

These were the Realized One’s last words.

2Then the Buddha entered the first absorption. Emerging from that, he entered the second absorption. Emerging from that, he successively entered into and emerged from the third absorption, the fourth absorption, the dimension of infinite space, the dimension of infinite consciousness, the dimension of nothingness, and the dimension of neither perception nor non-perception. Then he entered the cessation of perception and feeling.

3Then he emerged from the cessation of perception and feeling and entered the dimension of neither perception nor non-perception. Emerging from that, he successively entered into and emerged from the dimension of nothingness, the dimension of infinite consciousness, the dimension of infinite space, the fourth absorption, the third absorption, the second absorption, and the first absorption. Emerging from that, he successively entered into and emerged from the second absorption and the third absorption. Then he entered the fourth absorption. Emerging from that the Buddha immediately became fully extinguished.


When the Buddha became fully extinguished, along with the full extinguishment, Brahmā Sahampati recited this verse:

4“All creatures in this world
must lay down this bag of bones.
For even a Teacher such as this,
unrivaled in the world,
the Realized One, attained to power,
the Buddha became fully extinguished.”

5When the Buddha became fully extinguished, Sakka, lord of gods, recited this verse:

6“Oh! Conditions are impermanent,
their nature is to rise and fall;
having arisen, they cease;
their stilling is true bliss.”

7When the Buddha became fully extinguished, Venerable Ānanda recited this verse:

8“Then there was terror!
Then they had goosebumps!
When the Buddha, endowed with all fine qualities,
became fully extinguished.”

9When the Buddha became fully extinguished, Venerable Anuruddha recited this verse:

10“There was no more breathing
for the poised one of steady heart.
Imperturbable, committed to peace,
the seer became fully extinguished.

11He put up with painful feelings
without flinching.
The liberation of his heart
was like the extinguishing of a lamp.”


1Ekaṁ samayaṁ bhagavā kusinārāyaṁ vihārati upavattane mallānaṁ sālavane antarena yamakasālānaṁ parinibbānasamaye.

Atha kho bhagavā bhikkhū āmantesi: "handa dāni, bhikkhave, āmantayāmi vo: ‘vayadhammā saṅkhārā, appamādena sampādethā’"ti.

Ayaṁ tathāgatassa pacchimā vācā.

2Atha kho bhagavā paṭhamaṁ jhānaṁ samāpajji. Paṭhamā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji.

3Saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā paṭhamaṁ jhānaṁ samāpajji. Paṭhamā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā samanantaraṁ bhagavā parinibbāyi.


Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṁ gāthaṁ abhāsi: 

4"Sabbeva nikkhipissanti,
bhūtā loke samussayaṁ;
Yattha etādiso satthā,
loke appaṭipuggalo;
Tathāgato balappatto,
sambuddho parinibbuto"ti.

5Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṁ gāthaṁ abhāsi: 

6"Aniccā vata saṅkhārā,
up pāda vayadhammino;
Uppajjitvā nirujjhanti,
tesaṁ vūpasamo sukho"ti.

7Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṁ gāthaṁ abhāsi: 

8"Tadāsi yaṁ bhiṁsanakaṁ,
tadāsi lomahaṁsanaṁ;
Sabbākāravarūpete,
sambuddhe parinibbute"ti.

9Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi: 

10"Nāhu assāsapassāso,
ṭhitacittassa tādino;
Anejo santimārabbha,
cakkhumā parinibbuto.

11Asallīnena cittena,
vedanāṁ ajjhavāsayi;
Pajjotasseva nibbānaṁ,
vimokkho cetaso ahū"ti.


Dutiyo vaggo.

12Brahmāsanaṁ devadatto,
Andhakavindo aruṇavatī;
Parinibbānena ca desitaṁ,
Idaṁ brahmapañcakanti.

Brahmasaṁyuttaṁ samattaṁ.