Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

IV. In a Rosewood Forest — SN56.32: Acacia Leaves

1“Mendicants, suppose someone were to say: ‘Without truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’ That is not possible.

2It’s as if someone were to say: ‘I’ll make a basket out of acacia leaves or pine needles or myrobalan leaves, and use it to carry water or a palm frond.’ That is not possible. In the same way, suppose someone were to say: ‘Without truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’ That is not possible.

3But suppose someone were to say: ‘After truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’ That is possible.

4It’s as if someone were to say: ‘I’ll make a basket out of lotus leaves or flame-of-the-forest leaves or camel’s foot creeper leaves, and use it to carry water or a palm frond.’ That is possible. In the same way, suppose someone were to say: ‘After truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’ That is possible.


5That’s why you should practice meditation …”

1"Yo, bhikkhave, evaṁ vadeyya: ‘Ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhagāminiṁ paṭipadāṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī’ti – netaṁ ṭhānaṁ vijjati.

2Seyyathāpi, bhikkhave, yo evaṁ vadeyya: ‘Ahaṁ khadirapattānaṁ vā saralapattānaṁ vā āmalakapattānaṁ vā puṭaṁ karitvā udakaṁ vā tālapattaṁ vā āharissāmī’ti – netaṁ ṭhānaṁ vijjati; evameva kho, bhikkhave, yo evaṁ vadeyya: ‘Ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca … pe … dukkhanirodhagāminiṁ paṭipadāṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī’ti – netaṁ ṭhānaṁ vijjati.

3Yo ca kho, bhikkhave, evaṁ vadeyya: ‘Ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhagāminiṁ paṭipadāṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī’ti – ṭhānametaṁ vijjati.

4Seyyathāpi, bhikkhave, yo evaṁ vadeyya: ‘Ahaṁ padumapattānaṁ vā palāsapattānaṁ vā māluvapattānaṁ vā puṭaṁ karitvā udakaṁ vā tālapattaṁ vā āharissāmī’ti – ṭhānametaṁ vijjati; evameva kho, bhikkhave, yo evaṁ vadeyya: ‘Ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca … pe … dukkhanirodhagāminiṁ paṭipadāṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī’ti – ṭhānametaṁ vijjati.


5Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo … pe … ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo"ti.

Dutiyaṁ.