Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

II. Rolling Forth the Wheel of Dhamma — SN56.14: Interior Sense Fields

1“Mendicants, there are these four noble truths. What four? The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.


2-6And what is the noble truth of suffering? You should say: ‘The six interior sense fields’. What six? The sense fields of the eye, ear, nose, tongue, body, and mind.
This is called the noble truth of suffering. …”

1"Cattārimāni, bhikkhave, ariyasaccāni. Katamāni cattāri? Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.


2Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ? ‘Cha ajjhattikāni āyatanānī’tissa vacanīyaṁ. Katamāni cha? Cakkhāyatanaṁ … pe … manāyatanaṁ – idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.

3Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ – kāmataṇhā, bhavataṇhā, vibhavataṇhā – idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.

4Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.

5Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi – idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Imāni kho, bhikkhave, cattāri ariyasaccāni.

6Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo … pe … ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo"ti.

Catutthaṁ.