Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

II. Rolling Forth the Wheel of Dhamma — SN56.12: The Realized Ones

1“‘This is the noble truth of suffering.’ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.


‘This noble truth of suffering should be completely understood.’

… ‘This noble truth of suffering has been completely understood.’ …


2‘This is the noble truth of the origin of suffering.’ … ‘This noble truth of the origin of suffering should be given up.’ … ‘This noble truth of the origin of suffering has been given up.’ …

3‘This is the noble truth of the cessation of suffering.’ … ‘This noble truth of the cessation of suffering should be realized.’ … ‘This noble truth of the cessation of suffering has been realized.’ …

4‘This is the noble truth of the practice that leads to the cessation of suffering.’ … ‘This noble truth of the practice that leads to the cessation of suffering should be developed.’ … ‘This noble truth of the practice that leads to the cessation of suffering has been developed.’ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.”

1"‘Idaṁ dukkhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.


‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti, bhikkhave, tathāgatānaṁ pubbe … pe … udapādi.

‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññātan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.


2‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti, bhikkhave, tathāgatānaṁ pubbe … pe … udapādi. ‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

3‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti, bhikkhave, tathāgatānaṁ pubbe … pe … udapādi. ‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikatan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

4‘Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti, bhikkhave, tathāgatānaṁ pubbe … pe … udapādi. ‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvitan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī"ti.

Dutiyaṁ.