Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

XI. Abbreviated Texts on Five Destinations — SN56.102: Passing Away as Humans and Reborn in Hell

“… the sentient beings who die as humans and are reborn as humans are few, while those who die as humans and are reborn in hell are many …”

1Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:

"Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ – yo vāyaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpathavī"ti?

"Etadeva, bhante, bahutaraṁ, yadidaṁ – mahāpathavī; appamattakāyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito"ti.

"Evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti … pe … .

Paṭhamaṁ.