Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

54. Ānāpānasaṁyutta: On Breath Meditation

II. The Second Chapter — SN54.16: Several Mendicants (2nd)

1Then several mendicants went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:

“Mendicants, is there one thing that, when developed and cultivated, fulfills four things; and those four things, when developed and cultivated, fulfill seven things; and those seven things, when developed and cultivated, fulfill two things?”

“Our teachings are rooted in the Buddha. …”

“There is, mendicants.


And what is that one thing? Immersion due to mindfulness of breathing is one thing that, when developed and cultivated, fulfills the four kinds of mindfulness meditation. And the four kinds of mindfulness meditation, when developed and cultivated, fulfill the seven awakening factors. And the seven awakening factors, when developed and cultivated, fulfill knowledge and freedom.


3-18And how is mindfulness of breathing developed and cultivated so as to fulfill the four kinds of mindfulness meditation? It’s when a mendicant has gone to a wilderness, or to the root of a tree, or to an empty hut. They sit down cross-legged, with their body straight, and establish mindfulness right there. …


That’s how the seven awakening factors are developed and cultivated so as to fulfill knowledge and freedom.”

1Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:

"atthi nu kho, bhikkhave, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti?

"Bhagavaṁmūlakā no, bhante, dhammā … pe … bhagavato sutvā bhikkhū dhāressantī"ti.

"Atthi, bhikkhave, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.


2Katamo ca, bhikkhave, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Ānāpānassatisamādhi, bhikkhave, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrentīti.


3Kathaṁ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṁ bahulīkato cattāro satipaṭṭhāne paripūreti? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati, satova passasati … pe … ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati.

4Yasmiṁ samaye, bhikkhave, bhikkhu dīghaṁ vā assasanto ‘dīghaṁ assasāmī’ti pajānāti, dīghaṁ vā passasanto ‘dīghaṁ passasāmī’ti pajānāti, rassaṁ vā assasanto ‘rassaṁ assasāmī’ti pajānāti … pe … sabbakāyappaṭisaṁvedī … pe … ‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati – kāye kāyānupassī, bhikkhave, bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu? Kāyaññatarāhaṁ, bhikkhave, etaṁ vadāmi, yadidaṁ – assāsapassāsaṁ. Tasmātiha, bhikkhave, kāye kāyānupassī bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

5Yasmiṁ samaye, bhikkhave, bhikkhu pītippaṭisaṁvedī … pe … sukhappaṭisaṁvedī … cittasaṅkhārappaṭisaṁvedī … ‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati – vedanāsu vedanānupassī, bhikkhave, bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu? Vedanāññatarāhaṁ, bhikkhave, etaṁ vadāmi, yadidaṁ – assāsapassāsānaṁ sādhukaṁ manasikāraṁ. Tasmātiha, bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. (2)

6Yasmiṁ samaye, bhikkhave, bhikkhu cittappaṭisaṁvedī … pe … abhippamodayaṁ cittaṁ … pe … ‘samādahaṁ cittaṁ assasissāmī’ti sikkhati, ‘samādahaṁ cittaṁ passasissāmī’ti sikkhati; ‘vimocayaṁ cittaṁ assasissāmī’ti sikkhati, ‘vimocayaṁ cittaṁ passasissāmī’ti sikkhati – citte cittānupassī, bhikkhave, bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu? Nāhaṁ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṁ vadāmi. Tasmātiha, bhikkhave, citte cittānupassī bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. (3)

7Yasmiṁ samaye, bhikkhave, bhikkhu aniccānupassī … pe … virāgānupassī … pe … nirodhānupassī … pe … ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati – dhammesu dhammānupassī, bhikkhave, bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. So yaṁ taṁ hoti abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti. Tasmātiha, bhikkhave, dhammesu dhammānupassī bhikkhu tasmiṁ samaye vihārati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. (4)

8Evaṁ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṁ bahulīkato cattāro satipaṭṭhāne paripūreti.

9Kathaṁ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṁ bahulīkatā satta bojjhaṅge paripūrenti? Yasmiṁ samaye, bhikkhave, bhikkhu kāye kāyānupassī vihārati – upaṭṭhitāssa tasmiṁ samaye bhikkhuno sati hoti asammuṭṭhā. Yasmiṁ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati asammuṭṭhā – satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

10So tathāsato vihāranto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati. Yasmiṁ samaye, bhikkhave, bhikkhu tathāsato vihāranto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati – dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. (2)

11Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ. Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ – vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. (3)

12Āraddhavīriyassa uppajjati pīti nirāmisā. Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā – pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. (4)

13Pītimanassa kāyopi passambhati, cittampi passambhati. Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati – passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. (5)

14Passaddhakāyassa sukhino cittaṁ samādhiyati. Yasmiṁ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati – samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. (6)

15So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye, bhikkhave, bhikkhu tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti – upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. (7)

16Yasmiṁ samaye, bhikkhave, bhikkhu vedanāsu … pe … citte … pe … dhammesu dhammānupassī vihārati – upaṭṭhitāssa tasmiṁ samaye bhikkhuno sati hoti asammuṭṭhā. Yasmiṁ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā – satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti – satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati … pe … .

17So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye, bhikkhave, bhikkhu tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti – upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Evaṁ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā evaṁ bahulīkatā satta bojjhaṅge paripūrenti.

18Kathaṁ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṁ bahulīkatā vijjāvimuttiṁ paripūrenti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ; dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … pe … upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.


Evaṁ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrentī"ti.

Chaṭṭhaṁ.