Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

54. Ānāpānasaṁyutta: On Breath Meditation

II. The Second Chapter — SN54.14: With Ānanda (2nd)

1Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

“Ānanda, is there one thing that, when developed and cultivated, fulfills four things; and those four things, when developed and cultivated, fulfill seven things; and those seven things, when developed and cultivated, fulfill two things?”

“Our teachings are rooted in the Buddha. …”

“There is, Ānanda.


2And what is that one thing? Immersion due to mindfulness of breathing is one thing that, when developed and cultivated, fulfills the four kinds of mindfulness meditation. And the four kinds of mindfulness meditation, when developed and cultivated, fulfill the seven awakening factors. And the seven awakening factors, when developed and cultivated, fulfill knowledge and freedom.

And how is mindfulness of breathing developed and cultivated so as to fulfill the four kinds of mindfulness meditation? …

That’s how the seven awakening factors are developed and cultivated so as to fulfill knowledge and freedom.”

1Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ bhagavā etadavoca:

"Atthi nu kho, Ānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti.

"Bhagavaṁmūlakā no, bhante, dhammā … pe …

… "atthĀnanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.


2Katamo cĀnanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Ānāpānassatisamādhi, Ānanda, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrentīti.

Kathaṁ bhāvito cĀnanda, ānāpānassatisamādhi, kathaṁ bahulīkato cattāro satipaṭṭhāne paripūreti?

IdhĀnanda, bhikkhu araññagato vā … pe … evaṁ bhāvitā kho, Ānanda, satta bojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrentī"ti.

Catutthaṁ.