Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

52. Anuruddhasaṁyutta: With Anuruddha

I. In Private — SN52.10: Gravely Ill

1At one time Venerable Anuruddha was staying near Sāvatthī in the Dark Forest. And he was sick, suffering, gravely ill. Then several mendicants went up to Venerable Anuruddha, and said to him:

2“What meditation does Venerable Anuruddha practice so that physical pain doesn’t occupy his mind?”

“Reverends, I meditate with my mind firmly established in the four kinds of mindfulness meditation so that physical pain doesn’t occupy my mind. What four? I meditate observing an aspect of the body … feelings … mind … principles — keen, aware, and mindful, rid of desire and aversion for the world.

I meditate with my mind firmly established in these four kinds of mindfulness meditation so that physical pain doesn’t occupy my mind.”


1Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ vihārati andhavanasmiṁ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ etadavocuṁ: 

2"Katamenāyasmato anuruddhassa vihārena vihārato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī"ti?

"Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa vihārato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhanti. Katamesu catūsu? Idhāhaṁ, āvuso, kāye kāyānupassī viharāmi … pe … vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ –

Imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa vihārato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī"ti.


Dasamaṁ.
Rahogatavaggo paṭhamo.

3Rahogatena dve vuttā,
sutanu kaṇḍakī tayo;
Taṇhākkhayasalaḷāgāraṁ,
ambapāli ca gilānanti.