Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

51. Iddhipādasaṁyutta: On the Bases of Psychic Power

I. At the Cāpāla Shrine — SN51.7: A Mendicant

1“Mendicants, all the mendicants in the past … future … present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating the four bases of psychic power.

2What four? It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm … energy … mental development … inquiry, and active effort.

All the mendicants in the past … future … present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating these four bases of psychic power.”

1"Ye hi keci, bhikkhave, atītamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

2Katamesaṁ catunnaṁ? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhi pāda ṁ bhāveti, vīriyasamādhi … pe … cittasamādhi … pe … vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhi pāda ṁ bhāveti.

Ye hi keci, bhikkhave, atītamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā"ti.

Sattamaṁ.