Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

51. Iddhipādasaṁyutta: On the Bases of Psychic Power

I. At the Cāpāla Shrine — SN51.5: Partly

1“Mendicants, all the ascetics and brahmins in the past who have partly manifested psychic powers have done so by developing and cultivating the four bases of psychic power. All the ascetics and brahmins in the future who will partly manifest psychic powers will do so by developing and cultivating the four bases of psychic power. All the ascetics and brahmins in the present who are partly manifesting psychic powers do so by developing and cultivating the four bases of psychic power.

2What four? It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm … energy … mental development … inquiry, and active effort. All the ascetics and brahmins in the past who have partly manifested psychic powers have done so by developing and cultivating these four bases of psychic power.

All the ascetics and brahmins in the future who will partly manifest psychic powers will do so by developing and cultivating these four bases of psychic power. All the ascetics and brahmins in the present who are partly manifesting psychic powers do so by developing and cultivating these four bases of psychic power.”

1"Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā iddhipadesaṁ abhinipphādesuṁ sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā iddhipadesaṁ abhinipphādessanti sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṁ abhinipphādenti sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

2Katamesaṁ catunnaṁ? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhi pāda ṁ bhāveti, vīriyasamādhi … pe … cittasamādhi … pe … vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhi pāda ṁ bhāveti.

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā iddhipadesaṁ abhinipphādesuṁ, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā iddhipadesaṁ abhinipphādessanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhipadesaṁ abhinipphādenti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā"ti.

Pañcamaṁ.