Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

51. Iddhipādasaṁyutta: On the Bases of Psychic Power

II. Shaking the Stilt Longhouse — SN51.17: Ascetics and Brahmins (2nd)

1-3“Mendicants, all the ascetics and brahmins in the past, future, or present who wield the various kinds of psychic power — multiplying themselves and becoming one again; appearing and disappearing; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful; controlling their body as far as the Brahmā realm — do so by developing and cultivating the four bases of psychic power.


4-6What four?

It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm … energy … mental development … inquiry, and active effort. Mendicants, all the ascetics and brahmins in the past, future, or present who wield the many kinds of psychic power — multiplying themselves and becoming one again … controlling their body as far as the Brahmā realm — do so by developing and cultivating these four bases of psychic power.”

1"Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ – ekopi hutvā bahudhā ahesuṁ, bahudhāpi hutvā eko ahesuṁ; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā agamaṁsu, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ akaṁsu, seyyathāpi udake; udakepi abhijjamāne agamaṁsu, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamiṁsu, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasiṁsu parimajjiṁsu; yāva brahmalokāpi kāyena vasaṁ vattesuṁ, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

2Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti – ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā gamissanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karissanti, seyyathāpi udake; udakepi abhijjamāne gamissanti, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamissanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasissanti parimajjissanti; yāva brahmalokāpi kāyena vasaṁ vattissanti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

3Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti – ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasanti parimajjanti; yāva brahmalokāpi kāyena vasaṁ vattenti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.


4Katamesaṁ catunnaṁ?

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhi pāda ṁ bhāveti, vīriyasamādhi … pe … cittasamādhi … vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhi pāda ṁ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ – ekopi hutvā bahudhā ahesuṁ … pe … yāva brahmalokāpi kāyena vasaṁ vattesuṁ, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

5Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti – ekopi hutvā bahudhā bhavissanti … pe … yāva brahmalokāpi kāyena vasaṁ vattissanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

6Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti – ekopi hutvā bahudhā honti … pe … yāva brahmalokāpi kāyena vasaṁ vattenti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā"ti.

Sattamaṁ.