Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

51. Iddhipādasaṁyutta: On the Bases of Psychic Power

I. At the Cāpāla Shrine — SN51.10: At the Cāpāla Shrine

1So I have heard. At one time the Buddha was staying near Vesālī, at the Great Wood, in the hall with the peaked roof. Then the Buddha robed up in the morning and, taking his bowl and robe, entered Vesālī for alms. Then, after the meal, on his return from alms-round, he addressed Venerable Ānanda: “Ānanda, get your sitting cloth. Let’s go to the Cāpāla shrine for the day’s meditation.”

“Yes, sir,” replied Ānanda. Taking his sitting cloth he followed behind the Buddha.

2Then the Buddha went up to the Cāpāla shrine, and sat down on the seat spread out. Ānanda bowed to the Buddha and sat down to one side. The Buddha said to him:

3“Ānanda, Vesālī is lovely. And the Udena, Gotamaka, Sattamba, Bahuputta, Sārandada, and Cāpāla shrines are all lovely. Whoever has developed and cultivated the four bases of psychic power — made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them — may, if they wish, live on for the eon or what’s left of the eon. The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live on for the eon or what’s left of the eon.”

4But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign. He didn’t beg the Buddha: “Sir, may the Blessed One please remain for the eon! May the Holy One please remain for the eon! That would be for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans.” For his mind was as if possessed by Māra.

5For a second time … and for a third time, the Buddha said to Ānanda:

“Ānanda, Vesālī is lovely. And the Udena, Gotamaka, Sattamba, Bahuputta, Sārandada, and Cāpāla shrines are all lovely. Whoever has developed and cultivated the four bases of psychic power — made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them — may, if they wish, live on for the eon or what’s left of the eon. The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live on for the eon or what’s left of the eon.”

6But Ānanda didn’t get it, even though the Buddha dropped such an obvious hint, such a clear sign. He didn’t beg the Buddha: “Sir, may the Blessed One please remain for the eon! May the Holy One please remain for the eon! That would be for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans.” For his mind was as if possessed by Māra.

7Then the Buddha said to him: “Go now, Ānanda, at your convenience.”

“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.

8And then, not long after Ānanda had left, Māra the Wicked went up to the the Buddha and said to him:


9“Sir, may the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished. Sir, you once made this statement: ‘Wicked One, I will not become fully extinguished until I have monk disciples who are competent, educated, assured, learned, have memorized the teachings, and practice in line with the teachings. Not until they practice properly, living in line with the teaching. Not until they’ve learned their teacher’s doctrine, and explain, teach, assert, establish, disclose, analyze, and make it clear. Not until they can legitimately and completely refute the doctrines of others that come up, and teach with a demonstrable basis.’


10Today you do have such monk disciples. May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.

11Sir, you once made this statement: ‘Wicked One, I will not become fully extinguished until I have nun disciples who are competent, educated, assured, learned …’ …


12Today you do have such nun disciples. May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.

13Sir, you once made this statement: ‘Wicked One, I will not become fully extinguished until I have layman disciples … and laywoman disciples who are competent, educated, assured, learned …’ …


14Today you do have such layman and laywoman disciples. May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.


15Sir, you once made this statement: ‘Wicked One, I will not become fully extinguished until my spiritual life is successful and prosperous, extensive, popular, widespread, and well proclaimed wherever there are gods and humans.’ Today your spiritual life is successful and prosperous, extensive, popular, widespread, and well proclaimed wherever there are gods and humans. May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.”

16When this was said, the Buddha said to Māra: “Relax, Wicked One. The final extinguishment of the Realized One will be soon. Three months from now the Realized One will finally be extinguished.”


17So at the Cāpāla tree shrine the Buddha, mindful and aware, surrendered the life force. When he did so there was a great earthquake, awe-inspiring and hair-raising, and thunder cracked the sky. Then, knowing the meaning of this, on that occasion the Buddha was inspired to exclaim:


18“Weighing up the incomparable against an extension of life,
the sage surrendered the life force.
Happy inside, serene,
he burst out of this self-made chain like a suit of armor.”

1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā vesāliyaṁ vihārati mahāvane kūṭāgārasālāyaṁ. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ Ānandaṁ āmantesi: "gaṇhāhi, Ānanda, nisīdanaṁ. Yena cāpālaṁ cetiyaṁ tenupasaṅkamissāma divāvihārāyā"ti.

"Evaṁ, bhante"ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.

2Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ bhagavā etadavoca: 

3"Ramaṇīyā, Ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, Ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā"ti.

4Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ; na bhagavantaṁ yāci: "tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan"ti yathā taṁ mārena pariyuṭṭhitacitto.

5Dutiyampi kho bhagavā … pe … tatiyampi kho bhagavā āyasmantaṁ Ānandaṁ āmantesi:

"ramaṇīyā, Ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, Ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā"ti.

6Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ; na bhagavantaṁ yāci: "tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan"ti yathā taṁ mārena pariyuṭṭhitacitto.

7Atha kho bhagavā āyasmantaṁ Ānandaṁ āmantesi: "gaccha kho tvaṁ, Ānanda, yassadāni kālaṁ maññasī"ti.

"Evaṁ, bhante"ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.

8Atha kho māro pāpimā, acirapakkante āyasmante ānande, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: 


9"Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni sugato. Parinibbānakālo dāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā: ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ acariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti.


10Santi kho pana, bhante, etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ acariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni, sugato. Parinibbānakālo dāni, bhante, bhagavato.

11Bhāsitā kho panesā, bhante, bhagavatā vācā: ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ acariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti.


12Santi kho pana, bhante, etarahi bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ acariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni, sugato. Parinibbānakālo dāni, bhante, bhagavato.

13Bhāsitā kho panesā, bhante, bhagavatā vācā: ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me upāsakā … pe … yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ acariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti.


14Santi kho pana, bhante, etarahi upāsakā … upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ acariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni, sugato. Parinibbānakālo dāni, bhante, bhagavato.


15Bhāsitā kho panesā, bhante, bhagavatā vācā: ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti. Tayidaṁ, bhante, bhagavato brahmacariyaṁ iddhañceva phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ. Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni sugato. Parinibbānakālo dāni, bhante, bhagavato"ti.

16Evaṁ vutte, bhagavā māraṁ pāpimantaṁ etadavoca: "appossukko tvaṁ, pāpima, hohi. Na ciraṁ tathāgatassa parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī"ti.


17Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako lomahaṁso, devadundubhiyo ca phaliṁsu. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: 


18"Tulamatulañca sambhavaṁ,
Bhavasaṅkhāramavassaji muni;
Ajjhattarato samāhito,
Abhindi kavacamivattasambhavan"ti.

Dasamaṁ.
Cāpālavaggo paṭhamo.

19Apārāpi viraddho ca,
ariyā nibbidāpi ca;
Padesaṁ samattaṁ bhikkhu,
buddhaṁ ñāṇañca cetiyanti.