Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

48. Indriyasaṁyutta: On the Faculties

I. Plain Version — SN48.7: Ascetics and Brahmins (2nd)

1“Mendicants, there are ascetics and brahmins who don’t understand the faculty of faith, its origin, its cessation, and the practice that leads to its cessation. They don’t understand the faculty of energy … mindfulness … immersion … wisdom, its origin, its cessation, and the practice that leads to its cessation. I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

2There are ascetics and brahmins who do understand the faculty of faith, its origin, its cessation, and the practice that leads to its cessation. They do understand the faculty of energy … mindfulness … immersion … wisdom, its origin, its cessation, and the practice that leads to its cessation. I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

1"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṁ nappajānanti, saddhindriyasamudayaṁ nappajānanti, saddhindriyanirodhaṁ nappajānanti, saddhindriyanirodhagāminiṁ paṭipadāṁ nappajānanti; vīriyindriyaṁ nappajānanti … pe … satindriyaṁ nappajānanti … pe … samādhindriyaṁ nappajānanti … pe … paññindriyaṁ nappajānanti, paññindriyasamudayaṁ nappajānanti, paññindriyanirodhaṁ nappajānanti, paññindriyanirodhagāminiṁ paṭipadāṁ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti.

2Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṁ pajānanti, saddhindriyasamudayaṁ pajānanti, saddhindriyanirodhaṁ pajānanti, saddhindriyanirodhagāminiṁ paṭipadāṁ pajānanti; vīriyindriyaṁ pajānanti, vīriyindriyasamudayaṁ pajānanti, vīriyindriyanirodhaṁ pajānanti, vīriyindriyanirodhagāminiṁ paṭipadāṁ pajānanti; satindriyaṁ pajānanti … pe … samādhindriyaṁ pajānanti … pe … paññindriyaṁ pajānanti, paññindriyasamudayaṁ pajānanti, paññindriyanirodhaṁ pajānanti, paññindriyanirodhagāminiṁ paṭipadāṁ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihārantī"ti.

Sattamaṁ.