Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

48. Indriyasaṁyutta: On the Faculties

V. Old Age — SN48.44: At the Eastern Gate

1So I have heard. At one time the Buddha was staying in Sāvatthī at the eastern gate. Then the Buddha said to Venerable Sāriputta:

“Sāriputta, do you have faith that the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in the deathless?”

2“Sir, in this case I don’t rely on faith in the Buddha’s claim that the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in the deathless. There are those who have not known or seen or understood or realized or experienced this with wisdom. They may rely on faith in this matter. But there are those who have known, seen, understood, realized, and experienced this with wisdom. They have no doubts or uncertainties in this matter.

I have known, seen, understood, realized, and experienced this with wisdom. I have no doubts or uncertainties that the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in the deathless.”


3“Good, good, Sāriputta! There are those who have not known or seen or understood or realized or experienced this with wisdom. They may rely on faith in this matter. But there are those who have known, seen, understood, realized, and experienced this with wisdom. They have no doubts or uncertainties that the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in the deathless.”

1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā sāvatthiyaṁ vihārati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:

"saddahasi tvaṁ, sāriputta – saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānan"ti?

2"Na khvāhaṁ ettha, bhante, bhagavato saddhāya gacchāmi – saddhindriyaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ. Yesañhetaṁ, bhante, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ – saddhindriyaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ. Yesañca kho etaṁ, bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhā te tattha nibbicikicchā – saddhindriyaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

Mayhañca kho etaṁ, bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya. Nikkaṅkhvāhaṁ tattha nibbicikiccho saddhindriyaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānan"ti.


3"Sādhu sādhu, sāriputta. Yesañhetaṁ, sāriputta, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ – saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ. Yesañca kho etaṁ, sāriputta, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhā te tattha nibbicikicchā – saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ … pe … paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānan"ti.

Catutthaṁ.