Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

46. Bojjhaṅgasaṁyutta: On the Awakening Factors

I. Mountains — SN46.3: Ethics

1“Mendicants, when a mendicant is accomplished in ethics, immersion, wisdom, freedom, or the knowledge and vision of freedom, even the sight of them is very helpful, I say. Even to hear them, approach them, pay homage to them, recollect them, or go forth after them is very helpful, I say. Why is that? Because after hearing the teaching of such mendicants, a mendicant will live withdrawn in both body and mind, as they recollect and think about that teaching.

2At such a time, a mendicant has activated the awakening factor of mindfulness; they develop it and perfect it. As they live mindfully in this way they investigate, explore, and inquire into that teaching with wisdom.

3At such a time, a mendicant has activated the awakening factor of investigation of principles; they develop it and perfect it. As they investigate principles with wisdom in this way their energy is roused up and unflagging.

4At such a time, a mendicant has activated the awakening factor of energy; they develop it and perfect it. When they’re energetic, spiritual rapture arises.

5At such a time, a mendicant has activated the awakening factor of rapture; they develop it and perfect it. When the mind is full of rapture, the body and mind become tranquil.

6At such a time, a mendicant has activated the awakening factor of tranquility; they develop it and perfect it. When the body is tranquil and one feels bliss, the mind becomes immersed in samādhi.

7At such a time, a mendicant has activated the awakening factor of immersion; they develop it and perfect it. They closely watch over that mind immersed in samādhi.

8At such a time, a mendicant has activated the awakening factor of equanimity; they develop it and perfect it.


9When the seven awakening factors are developed and cultivated in this way they can expect seven fruits and benefits. What seven?

They attain enlightenment early on in this very life.

If not, they attain enlightenment at the time of death.

If not, with the ending of the five lower fetters, they’re extinguished between one life and the next.


If not, with the ending of the five lower fetters they’re extinguished upon landing.

If not, with the ending of the five lower fetters they’re extinguished without extra effort.


If not, with the ending of the five lower fetters they’re extinguished with extra effort.

If not, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.


When the seven awakening factors are developed and cultivated in this way these are the seven fruits and benefits they can expect.”

1"Ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā ñāṇasampannā vimuttisampannā vimuttiñāṇadassanasampannā, dassanampāhaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi; savanampāhaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi; upasaṅkamanampāhaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi; payirupāsanampāhaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi; anussatimpāhaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi; anupabbajjampāhaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi. Taṁ kissa hetu? Tathārūpānaṁ, bhikkhave, bhikkhūnaṁ dhammaṁ sutvā dvayena vūpakāsena vūpakaṭṭho vihārati – kāyavūpakāsena ca cittavūpakāsena ca. So tathā vūpakaṭṭho vihāranto taṁ dhammaṁ anussarati anuvitakketi.

2Yasmiṁ samaye, bhikkhave, bhikkhu tathā vūpakaṭṭho vihāranto taṁ dhammaṁ anussarati anuvitakketi, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato vihāranto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.

3Yasmiṁ samaye, bhikkhave, bhikkhu tathā sato vihāranto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ.

4Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhavīriyassa uppajjati pīti nirāmisā.

5Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyopi passambhati, cittampi passambhati.

6Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati.

7Yasmiṁ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

8Yasmiṁ samaye, bhikkhave, bhikkhu tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; upekkhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.


9Evaṁ bhāvitesu kho, bhikkhave, sattasu sambojjhaṅgesu evaṁ bahulīkatesu satta phalā sattānisaṁsā pāṭikaṅkhā. Katame satta phalā sattānisaṁsā?

Diṭṭheva dhamme paṭikacca aññaṁ ārādheti.

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, atha maraṇakāle aññaṁ ārādheti.

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.


No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.


No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.


Evaṁ bhāvitesu kho, bhikkhave, sattasu bojjhaṅgesu evaṁ bahulīkatesu ime satta phalā sattānisaṁsā pāṭikaṅkhā"ti.

Tatiyaṁ.