Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

45. Maggasaṁyutta: On the Path

I. Ignorance — SN45.3: Sāriputta

1At Sāvatthī.

Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:

“Sir, good friends, companions, and associates are the whole of the spiritual life.”


2“Good, good, Sāriputta! Good friends, companions, and associates are the whole of the spiritual life. A mendicant with good friends, companions, and associates can expect to develop and cultivate the noble eightfold path.

And how does a mendicant with good friends develop and cultivate the noble eightfold path?

3It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go. That’s how a mendicant with good friends develops and cultivates the noble eightfold path.

4And here’s another way to understand how good friends are the whole of the spiritual life. For, by relying on me as a good friend, sentient beings who are liable to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress are freed from all these things. This is another way to understand how good friends are the whole of the spiritual life.”

1Sāvatthinidānaṁ.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:

"Sakalamidaṁ, bhante, brahmacariyaṁ, yadidaṁ – kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti.


2"Sādhu sādhu, sāriputta. Sakalamidaṁ, sāriputta, brahmacariyaṁ, yadidaṁ – kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṁ, sāriputta, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa – ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Kathañca, sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

3Idha, sāriputta, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … pe … sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho, sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.

4Tadamināpetaṁ, sāriputta, pariyāyena veditabbaṁ yathā sakalamidaṁ brahmacariyaṁ, yadidaṁ – kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, sāriputta, kalyāṇamittaṁ āgamma jātidhammā sattā jātiyā parimuccanti; jarādhammā sattā jarāya parimuccanti; maraṇadhammā sattā maraṇena parimuccanti; sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṁ, sāriputta, pariyāyena veditabbaṁ yathā sakalamidaṁ brahmacariyaṁ, yadidaṁ – kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti.

Tatiyaṁ.