Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

45. Maggasaṁyutta: On the Path

XII. Hard Work — SN45.155: The Sky

1“Mendicants, various winds blow in the sky. Winds blow from the east, the west, the north, and the south. There are winds that are dusty and dustless, cool and warm, weak and strong. In the same way, when the noble eightfold path is developed and cultivated the following are fully developed: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, and the seven awakening factors.

And how are they fully developed? It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go. That’s how they’re fully developed.”

1"Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti – puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti; evameva kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.

Kathañca, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti … pe … sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … evaṁ kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchantī"ti.

Sattamaṁ.