45. Maggasaṁyutta: On the Path
XII. Hard Work — SN 45.155: The Sky
- © Translated from the Pali by Bhante Sujato. (More copyright information)
1“Mendicants, various winds blow in the sky. Winds blow from the east, the west, the north, and the south. There are winds that are dusty and dustless, cool and warm, weak and strong. In the same way, when the noble eightfold path is developed and cultivated the following are fully developed: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, and the seven awakening factors.
And how are they fully developed? It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go. That’s how they’re fully developed.”
1"Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti – puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti; evameva kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhangikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhangikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhangā bhāvanāpāripūriṁ gacchanti.
Kathañca, bhikkhave, bhikkhuno ariyaṁ aṭṭhangikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhangikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhangā bhāvanāpāripūriṁ gacchanti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti … pe … sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … evaṁ kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhangikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhangikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhangā bhāvanāpāripūriṁ gacchantī"ti.
Sattamaṁ.