Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

45. Maggasaṁyutta: On the Path

X. Abbreviated Texts on the Ganges — SN45.122-126: Sloping to the Ocean

1“Mendicants, the Yamunā river slants, slopes, and inclines to the ocean. …”


“… the Aciravatī river …”


“… the Sarabhū river …”


“… the Mahī river …”


“… all the great rivers …”

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu … pe …


seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu … pe …


seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu … pe …


seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu … pe …


seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ — gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ … pe … sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ. Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.

Chaṭṭhaṁ.

(Amatogadhadvādasakī tatiyakī.)