Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

45. Maggasaṁyutta: On the Path

X. Abbreviated Texts on the Ganges — SN45.104-108: Five Discourses on Sloping to the East

1“Mendicants, the Yamunā river slants, slopes, and inclines to the east. …”


“… the Aciravatī river …”


“… the Sarabhū river …”


“… the Mahī river …”


“… all the great rivers …”

“Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… dutiyaṁ.


“Seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… tatiyaṁ.


“Seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… catutthaṁ.


“Seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… pañcamaṁ.


“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu …pe… chaṭṭhaṁ.