Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

44. Abyākatasaṁyutta: On the Undeclared

I. The Undeclared Points — SN44.1: With Khemā

1At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Now at that time the nun Khemā was wandering in the land of the Kosalans between Sāvatthī and Sāketa when she took up residence in Toraṇavatthu. Then King Pasenadi was traveling from Sāketa to Sāvatthī, and he too stayed in Toraṇavatthu for a single night.

Then King Pasenadi addressed a man: “Please, mister, check if there’s a suitable ascetic or brahmin in Toraṇavatthu to whom I can pay homage.”


2“Yes, Your Majesty,” replied that man. He searched all over Toraṇavatthu, but he couldn’t see a suitable ascetic or brahmin for the king to pay homage to.

But he saw that the nun Khemā was staying there, so he went to the king and said to him:

3“Your Majesty, there’s no ascetic or brahmin in Toraṇavatthu for the king to pay homage to. But there is the nun Khemā, who’s a disciple of the Blessed One, the perfected one, the fully awakened Buddha. She has a good reputation as being astute, competent, clever, learned, a brilliant speaker, and eloquent. Your Majesty may pay homage to her.”


4Then King Pasenadi of Kosala went up to the nun Khemā, bowed, sat down to one side, and said to her:


“Ma’am, does a Realized One exist after death?”

“Great king, this has not been declared by the Buddha.”


“Well then, does a Realized One not exist after death?”

“This too has not been declared by the Buddha.”

“Well then, does a Realized One both exist and not exist after death?”


“This has not been declared by the Buddha.”

“Well then, does a Realized One neither exist nor not exist after death?”

“This too has not been declared by the Buddha.”


5“Ma’am, when asked these questions, you say that this has not been declared by the Buddha. What’s the cause, what’s the reason why this has not been declared by the Buddha?”


6“Well then, great king, I’ll ask you about this in return, and you can answer as you like.

What do you think, great king? Is there any accountant or finger-tallier or reckoner who can count the grains of sand in the Ganges, that is, how many grains of sand there are, how many hundreds or thousands or hundreds of thousands of grains of sand?”


“No, ma’am.”

“Is there any accountant or finger-tallier or reckoner who can count the water in the ocean, that is, how many gallons of water there are, how many hundreds or thousands or hundreds of thousands of gallons of water?”

“No, ma’am. Why is that? Because the ocean is deep, immeasurable, and hard to fathom.”


“In the same way, great king, any form by which a Realized One might be described has been cut off at the root, made like a palm stump, obliterated, and unable to arise in the future. A Realized One is freed from reckoning in terms of form. They’re deep, immeasurable, and hard to fathom, like the ocean. To say that after death, a Realized One exists, or doesn’t exist, or both exists and doesn’t exist, or neither exists nor doesn’t exist: none of these apply.


7-9Any feeling … perception … choices … consciousness by which a Realized One might be described has been cut off at the root, made like a palm stump, obliterated, and unable to arise in the future. A Realized One is freed from reckoning in terms of consciousness. They’re deep, immeasurable, and hard to fathom, like the ocean. To say that after death, a Realized One exists, or doesn’t exist, or both exists and doesn’t exist, or neither exists nor doesn’t exist: none of these apply.”


Then King Pasenadi approved and agreed with what the nun Khemā said. Then he got up from his seat, bowed, and respectfully circled her, keeping her on his right, before leaving.


10-12Then on a later occasion King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side. He asked the Buddha exactly the same questions he had asked the nun Khemā, and received the same answers.


13He said: “It’s incredible, sir, it’s amazing! How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter! This one time I went to the nun Khemā and asked her about this matter. And she explained it to me with these words and phrases, just like the Buddha. It’s incredible, sir, it’s amazing! How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!

Well, now, sir, I must go. I have many duties, and much to do.”

“Please, great king, go at your convenience.”


Then King Pasenadi approved and agreed with what the Buddha said. Then he got up from his seat, bowed, and respectfully circled him, keeping him on his right, before leaving.

1Ekaṁ samayaṁ bhagavā sāvatthiyaṁ vihārati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena khemā bhikkhunī kosalesu cārikaṁ caramānā antarā ca sāvatthiṁ antarā ca sāketaṁ toraṇavatthusmiṁ vāsaṁ upagatā hoti. Atha kho rājā pasenadi kosalo sāketā sāvatthiṁ gacchanto, antarā ca sāketaṁ antarā ca sāvatthiṁ toraṇavatthusmiṁ ekarattivāsaṁ upagacchi.

Atha kho rājā pasenadi kosalo aññataraṁ purisaṁ āmantesi: "ehi tvaṁ, ambho purisa, toraṇavatthusmiṁ tathārūpaṁ samaṇaṁ vā brāhmaṇaṁ vā jāna yamahaṁ ajja payirupāseyyan"ti.


2"Evaṁ, devā"ti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaṁ toraṇavatthuṁ āhiṇḍanto nāddasa tathārūpaṁ samaṇaṁ vā brāhmaṇaṁ vā yaṁ rājā pasenadi kosalo payirupāseyya.

Addasā kho so puriso khemaṁ bhikkhuniṁ toraṇavatthusmiṁ vāsaṁ upagataṁ. Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṁ pasenadiṁ kosalaṁ etadavoca: 

3"Natthi kho, deva, toraṇavatthusmiṁ tathārūpo samaṇo vā brāhmaṇo vā yaṁ devo payirupāseyya. Atthi ca kho, deva, khemā nāma bhikkhunī, tassa bhagavato sāvikā arahato sammāsambuddhassa. Tassā kho pana ayyāya evaṁ kalyāṇo kittisaddo abbhuggato: ‘paṇḍitā, viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā’ti. Taṁ devo payirupāsatū"ti.


4Atha kho rājā pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami; upasaṅkamitvā khemaṁ bhikkhuniṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo khemaṁ bhikkhuniṁ etadavoca:


"Kiṁ nu kho, ayye, hoti tathāgato paraṁ maraṇā"ti?

"Abyākataṁ kho etaṁ, mahārāja, bhagavatā: ‘hoti tathāgato paraṁ maraṇā’"ti.


"Kiṁ panayye, na hoti tathāgato paraṁ maraṇā"ti?

"Etampi kho, mahārāja, abyākataṁ bhagavatā: ‘Na hoti tathāgato paraṁ maraṇā’"ti.

"Kiṁ nu kho, ayye, hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?


"Abyākataṁ kho etaṁ, mahārāja, bhagavatā: ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’"ti.

"Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā"ti.

"Etampi kho, mahārāja, abyākataṁ bhagavatā: ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti.


5"‘Kiṁ nu kho, ayye, hoti tathāgato paraṁ maraṇā’ti, iti puṭṭhā samānā: ‘abyākataṁ kho etaṁ, mahārāja, bhagavatā – hoti tathāgato paraṁ maraṇā’ti vadesi. ‘Kiṁ panayye, na hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā: ‘etampi kho, mahārāja, abyākataṁ bhagavatā – na hoti tathāgato paraṁ maraṇā’ti vadesi. ‘Kiṁ nu kho, ayye, hoti ca na ca hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā: ‘abyākataṁ kho etaṁ, mahārāja, bhagavatā – hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vadesi. ‘Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā: ‘etampi kho, mahārāja, abyākataṁ bhagavatā – neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. Ko nu kho, ayye, hetu, ko paccayo yenetaṁ abyākataṁ bhagavatā"ti?


6"Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi.

Taṁ kiṁ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṁ gaṇetuṁ – ettakā vālukā iti vā, ettakāni vālukasatāni iti vā, ettakāni vālukasahassāni iti vā, ettakāni vālukasatasahassāni iti vā"ti?


"No hetaṁ, ayye".

"Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ gaṇetuṁ – ettakāni udakāḷhakāni iti vā, ettakāni udakāḷhakasatāni iti vā, ettakāni udakāḷhakasahassāni iti vā, ettakāni udakāḷhakasatasahassāni iti vā"ti?

"No hetaṁ, ayye". "Taṁ kissa hetu"? "Mahāyye, samuddo gambhīro appameyyo duppariyogāho"ti.


"Evameva kho, mahārāja, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anup pāda dhammaṁ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘Na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.


7Yāya vedanāya tathāgataṁ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anup pāda dhammā. Vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘Na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.

8Yāya saññāya tathāgataṁ … pe … yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anup pāda dhammā. Sankhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘Na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.

9Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anup pāda dhammaṁ. Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘Na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī"ti.


Atha kho rājā pasenadi kosalo khemāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.


10Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:

"Kiṁ nu kho, bhante, hoti tathāgato paraṁ maraṇā"ti?

"Abyākataṁ kho etaṁ, mahārāja, mayā: ‘hoti tathāgato paraṁ maraṇā’"ti. "Kiṁ pana, bhante, na hoti tathāgato paraṁ maraṇā"ti? "Etampi kho, mahārāja, abyākataṁ mayā: ‘Na hoti tathāgato paraṁ maraṇā’"ti.

"Kiṁ nu kho, bhante, hoti ca na ca hoti tathāgato paraṁ maraṇā"ti? "Abyākataṁ kho etaṁ, mahārāja, mayā: ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’"ti. "Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā"ti?

"Etampi kho, mahārāja, abyākataṁ mayā: ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti. "

‘Kiṁ nu kho, bhante, hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno: ‘abyākataṁ kho etaṁ, mahārāja, mayā – hoti tathāgato paraṁ maraṇā’ti vadesi … pe … . "‘Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno: ‘etampi kho, mahārāja, abyākataṁ mayā – neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. Ko nu kho, bhante, hetu, ko paccayo, yenetaṁ abyākataṁ bhagavatā"ti?

11"Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṁ gaṇetuṁ – ettakā vālukā iti vā … pe … ettakāni vālukasatasahassāni iti vā"ti? "No hetaṁ, bhante". "Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ gaṇetuṁ – ettakāni udakāḷhakāni iti vā … pe … ettakāni udakāḷhakasatasahassāni iti vā"ti? "No hetaṁ, bhante". "Taṁ kissa hetu"? "Mahā, bhante, samuddo gambhīro appameyyo duppariyogāho. Evameva kho, mahārāja, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anup pāda dhammaṁ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. Yāya vedanāya … pe … yāya saññāya … pe … yehi saṅkhārehi … pe … .

12Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya, taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anup pāda dhammaṁ. Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘Na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī"ti.


13"Acchariyaṁ, bhante, abbhutaṁ, bhante. Yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṁ saṁsandissati, samessati, na virodhayissati yadidaṁ aggapadasmiṁ. Ekamidāhaṁ, bhante, samayaṁ khemaṁ bhikkhuniṁ upasaṅkamitvā etamatthaṁ apucchiṁ. Sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṁ byākāsi, seyyathāpi bhagavā. Acchariyaṁ, bhante, abbhutaṁ, bhante. Yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṁ saṁsandissati, samessati, na virodhayissati yadidaṁ aggapadasmiṁ.

Handa dāni mayaṁ, bhante, gacchāma. Bahukiccā mayaṁ bahukaraṇīyā"ti.

"Yassadāni tvaṁ, mahārāja, kālaṁ maññasī"ti.


Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.

Paṭhamaṁ.