Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

42. Gāmaṇisaṁyutta: With Chiefs

I. Chiefs — SN42.5: A Cavalryman

1Then a cavalry chief went up to the Buddha …

“From this day forth, may the Buddha remember me as a lay follower who has gone for refuge for life.”

1Atha kho assāroho gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho assāroho gāmaṇi bhagavantaṁ etadavoca: "sutaṁ metaṁ, bhante, pubbakānaṁ acariyapācariyānaṁ assārohānaṁ bhāsamānānaṁ: ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā paraṁ maraṇā parajitānaṁ devānaṁ sahabyataṁ upapajjatī’ti. Idha bhagavā kimāhā"ti? "Alaṁ, gāmaṇi, tiṭṭhatetaṁ; mā maṁ etaṁ pucchī"ti.

2Dutiyampi kho … pe … tatiyampi kho assāroho gāmaṇi bhagavantaṁ etadavoca: "sutaṁ metaṁ, bhante, pubbakānaṁ acariyapācariyānaṁ assārohānaṁ bhāsamānānaṁ: ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā paraṁ maraṇā parajitānaṁ devānaṁ sahabyataṁ upapajjatī’ti. Idha bhagavā kimāhā"ti?

3"Addhā kho tyāhaṁ, gāmaṇi, na labhāmi: ‘alaṁ, gāmaṇi, tiṭṭhatetaṁ; mā maṁ etaṁ pucchī’ti. Api ca kho tyāhaṁ byākarissāmi. Yo so, gāmaṇi, assāroho saṅgāme ussahati vāyamati tassa taṁ cittaṁ pubbe gahitaṁ dukkaṭaṁ duppaṇihitaṁ: ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā ahesuṁ iti vā’ti. Tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā paraṁ maraṇā parajito nāma nirayo tattha upapajjati. Sace kho panassa evaṁ diṭṭhi hoti: ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā paraṁ maraṇā parajitānaṁ devānaṁ sahabyataṁ upapajjatī’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho panāhaṁ, gāmaṇi, purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi – nirayaṁ vā tiracchānayoniṁ vā"ti.

4Evaṁ vutte, assāroho gāmaṇi parodi, assūni pavattesi. "Etaṁ kho tyāhaṁ, gāmaṇi, nālatthaṁ: ‘alaṁ, gāmaṇi, tiṭṭhatetaṁ; mā maṁ etaṁ pucchī’"ti. "Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha. Api cāhaṁ, bhante, pubbakehi acariyapācariyehi assārohehi dīgharattaṁ nikato vañcito paluddho: ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā paraṁ maraṇā parajitānaṁ devānaṁ sahabyataṁ upapajjatī’"ti. "Abhikkantaṁ, bhante … pe … ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Pañcamaṁ.