Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

36. Vedanāsaṁyutta: On Feelings

III. The Explanation of the Hundred and Eight — SN36.21: With Sīvaka

1At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Then the wanderer Moḷiyasīvaka went up to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

“Master Gotama, there are some ascetics and brahmins who have this doctrine and view: ‘Everything this individual experiences — pleasurable, painful, or neutral — is because of past deeds.’ What does Master Gotama say about this?”


2“Sīvaka, some feelings stem from bile disorders. You can know this from your own personal experience, and it is generally agreed to be true. Since this is so, the ascetics and brahmins whose view is that everything an individual experiences is because of past deeds go beyond personal experience and beyond what is generally agreed to be true. So those ascetics and brahmins are wrong, I say.

3Some feelings stem from phlegm disorders … wind disorders … their conjunction … change in weather … not taking care of yourself … overexertion … Some feelings are the result of past deeds. You can know this from your own personal experience, and it is generally agreed to be true. Since this is so, the ascetics and brahmins whose view is that everything an individual experiences is because of past deeds go beyond personal experience and beyond what is generally agreed to be true. So those ascetics and brahmins are wrong, I say.”


4When he said this, the wanderer Moḷiyasīvaka said to the Buddha: “Excellent, Master Gotama! Excellent! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

5“Bile, phlegm, and wind,
their conjunction, and the weather,
not taking care of yourself, overexertion,
and the result of deeds is the eighth.”

1Ekaṁ samayaṁ bhagavā rājagahe vihārati veḷuvane kalandakanivāpe.

Atha kho moḷiyasīvako paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho moḷiyasīvako paribbājako bhagavantaṁ etadavoca:

"santi, bho gotama, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘Yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetū’ti. Idha bhavaṁ gotamo kimāhā"ti?


2"Pittasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṁ, sīvaka, veditabbaṁ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṁ, sīvaka, saccasammataṁ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘Yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetū’ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti. Tasmā tesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.

3Semhasamuṭṭhānānipi kho, sīvaka … pe … vātasamuṭṭhānānipi kho, sīvaka … pe … sannipātikānipi kho, sīvaka … pe … utupariṇāmajānipi kho, sīvaka … pe … visamaparihārajānipi kho, sīvaka … pe … opakkamikānipi kho, sīvaka … pe … kammavipākajānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṁ, sīvaka, veditabbaṁ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṁ, sīvaka, saccasammataṁ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; tatra, sīvaka, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘Yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetū’ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti yañca loke saccasammataṁ tañca atidhāvanti. Tasmā ‘tesaṁ samaṇabrāhmaṇānaṁ micchā’ti vadāmī"ti.


4Evaṁ vutte, moḷiyasīvako paribbājako bhagavantaṁ etadavoca: "Abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama … pe … upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

5"Pittaṁ semhañca vāto ca,
Sannipātā utūni ca;
Visamaṁ opakkamikaṁ,
Kammavipākena aṭṭhamī"ti.

Paṭhamaṁ.