Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

VIII. Sick — SN35.78: With Rādha on Not-Self

1“Rādha, you should give up desire for what is not-self. …”

1"Yo kho, rādha, anattā tatra te chando pahātabbo. Ko ca, rādha, anattā? Cakkhu kho, rādha, anattā. Tatra te chando pahātabbo. Rūpā … cakkhuviññāṇaṁ … cakkhusamphasso … yampidaṁ cakkhusamphassapaccayā … pe … mano anattā … dhammā … manoviññāṇaṁ … manosamphasso … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā. Tatra te chando pahātabbo. Yo kho, rādha, anattā tatra te chando pahātabbo"ti.

Pañcamaṁ.