Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

III. All — SN35.26: Without Completely Understanding (1st)

1“Mendicants, without directly knowing and completely understanding the all, without dispassion for it and giving it up, you can’t end suffering.

And what is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering?


Without directly knowing and completely understanding the eye, without dispassion for it and giving it up, you can’t end suffering.


Without directly knowing and completely understanding sights … eye consciousness … eye contact … painful, pleasant, or neutral feeling that arises conditioned by eye contact, without dispassion for it and giving it up, you can’t end suffering.

Without directly knowing and completely understanding the ear … the nose … the tongue … the body … the mind, without dispassion for it and giving it up, you can’t end suffering. Without directly knowing and completely understanding thoughts … mind consciousness … mind contact … painful, pleasant, or neutral feeling that arises conditioned by mind contact, without dispassion for it and giving it up, you can’t end suffering.

This is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering.


2By directly knowing and completely understanding the all, having dispassion for it and giving it up, you can end suffering. And what is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering?

By directly knowing and completely understanding the eye … the ear … the nose … the tongue … the body … the mind, having dispassion for it and giving it up, you can end suffering. By directly knowing and completely understanding thoughts … mind consciousness … mind contact … painful, pleasant, or neutral feeling that arises conditioned by mind contact, having dispassion for it and giving it up, you can end suffering.

This is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering.”

1"Sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Kiñca, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya?


Cakkhuṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.


Rūpe anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Cakkhuviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Cakkhusamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya … pe …

… jivhaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Rase … pe … jivhāviññāṇaṁ … pe … jivhāsamphassaṁ … pe … yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Kāyaṁ … pe … manaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Dhamme … pe … manoviññāṇaṁ … pe … manosamphassaṁ … pe … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Idaṁ kho, bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.


2Sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Kiñca, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya?

Cakkhuṁ, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Rūpe abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Cakkhuviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Cakkhusamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya … pe … jivhaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Rase … pe … jivhāviññāṇaṁ … pe … jivhāsamphassaṁ … pe … yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Kāyaṁ … pe … manaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Dhamme … pe … manoviññāṇaṁ … pe … manosamphassaṁ … pe … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Idaṁ kho, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā"ti.

Catutthaṁ.