Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XVII. Sixty Abbreviated Texts — SN35.213-215: The Exterior and What’s Impermanent in the Three Times

“Mendicants, in the past … future … present sights, sounds, smells, tastes, touches, and thoughts are impermanent. What’s impermanent is suffering …”

"Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Yadaniccaṁ, taṁ dukkhaṁ. Yaṁ dukkhaṁ, tadanattā. Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā … gandhā … rasā … phoṭṭhabbā … dhammā aniccā atītā anāgatā paccuppannā. Yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ … pe … nāparaṁ itthattāyāti pajānātī"ti.