35. Saḷāyatanasaṁyutta: On the Six Sense Fields
XVII. Sixty Abbreviated Texts — SN35.213-215: The Exterior and What’s Impermanent in the Three Times
- © Translated from the Pali by Bhante Sujato. (More copyright information)
“Mendicants, in the past … future … present sights, sounds, smells, tastes, touches, and thoughts are impermanent. What’s impermanent is suffering …”
"Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Yadaniccaṁ, taṁ dukkhaṁ. Yaṁ dukkhaṁ, tadanattā. Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā … gandhā … rasā … phoṭṭhabbā … dhammā aniccā atītā anāgatā paccuppannā. Yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ … pe … nāparaṁ itthattāyāti pajānātī"ti.