Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XVII. Sixty Abbreviated Texts — SN35.206: The Interior and What’s Impermanent in the Present

1“Mendicants, in the present the eye, ear, nose, tongue, body, and mind are impermanent. What’s impermanent is suffering. …”

1"Cakkhu, bhikkhave, aniccaṁ paccuppannaṁ. Yadaniccaṁ, taṁ dukkhaṁ. Yaṁ dukkhaṁ, tadanattā. Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ … pe … jivhā aniccā paccuppannā. Yadaniccaṁ, taṁ dukkhaṁ. Yaṁ dukkhaṁ, tadanattā. Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ … pe … mano anicco paccuppanno. Yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ … pe … nāparaṁ itthattāyāti pajānātī"ti.