Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XVII. Sixty Abbreviated Texts — SN35.177-179: Desire, Etc. for the Impermanent Exterior

“Mendicants, you should give up desire … greed … desire and greed for what is impermanent. And what is impermanent?

Sights, sounds, smells, tastes, touches, and thoughts are impermanent …”

"Yaṁ, bhikkhave, aniccaṁ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Kiñca, bhikkhave, aniccaṁ?

Rūpā, bhikkhave, aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saddā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Gandhā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rasā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Phoṭṭhabbā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Dhammā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yaṁ, bhikkhave, aniccaṁ tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo"ti.