Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XVI. The End of Relishing — SN35.167: Giving Up View of Self

1Then a mendicant went up to the Buddha … and said to him:

“Sir, how does one know and see so that view of self is given up?”


“Mendicant, knowing and seeing the eye, sights, eye consciousness, and eye contact as not-self, view of self is given up. … And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as not-self, view of self is given up.”

1Atha kho aññataro bhikkhu … pe … etadavoca:

"Kathaṁ nu kho, bhante, jānato kathaṁ passato attānudiṭṭhi pahīyatī"ti?


"Cakkhuṁ kho, bhikkhu, anattato jānato passato attānudiṭṭhi pahīyati. Rūpe anattato jānato passato attānudiṭṭhi pahīyati. Cakkhuviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati. Cakkhusamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati … pe … jivhaṁ anattato jānato passato attānudiṭṭhi pahīyati … pe … manaṁ anattato jānato passato attānudiṭṭhi pahīyati. Dhamme … manoviññāṇaṁ … manosamphassaṁ … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyatī"ti.


Dvādasamaṁ.

Nandikkhayavaggo paṭhamo.

2Nandikkhayena cattāro,
jīvakambavane duve;
Koṭṭhikena tayo vuttā,
micchā sakkāya attanoti.