Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XIII. Householders — SN35.131: Nakula’s Father

1At one time the Buddha was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.

Then the householder Nakula’s father went up to the Buddha … and asked him:


“What is the cause, sir, what is the reason why some sentient beings aren’t fully extinguished in the present life? What is the cause, sir, what is the reason why some sentient beings are fully extinguished in the present life?” …

This should be told in full as in SN35.118.

1Ekaṁ samayaṁ bhagavā bhaggesu vihārati susumāragire bhesakaḷāvane migadāye.

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami … pe … ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:


"ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti? "Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno, gahapati, bhikkhu no parinibbāyati … pe … santi kho, gahapati, jivhāviññeyyā rasā … pe … santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno, gahapati, bhikkhu no parinibbāyati. Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti.

2Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ. Anupādāno, gahapati, bhikkhu parinibbāyati … pe … santi kho, gahapati, jivhāviññeyyā rasā … pe … santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ nābhinandato nābhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno, gahapati, bhikkhu parinibbāyati. Ayaṁ kho, gahapati, hetu, ayaṁ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti.

Aṭṭhamaṁ.