Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XII. The World and the Kinds of Sensual Stimulation — SN35.117: The Kinds of Sensual Stimulation

1“Mendicants, before my awakening — when I was still unawakened but intent on awakening — I thought: ‘My mind might often stray towards the five kinds of sensual stimulation that I formerly experienced — which have passed, ceased, and perished — or to those in the present, or in the future a little.’

Then it occurred to me: ‘In my own way I should practice diligence, mindfulness, and protecting the mind regarding the five kinds of sensual stimulation that I formerly experienced — which have passed, ceased, and perished.’

So, mendicants, your minds might also often stray towards the five kinds of sensual stimulation that you formerly experienced — which have passed, ceased, and perished — or to those in the present, or in the future a little. So in your own way you should practice diligence, mindfulness, and protecting the mind regarding the five kinds of sensual stimulation that I formerly experienced — which have passed, ceased, and perished.


So you should understand that dimension where the eye ceases and perception of sights fades away. You should understand that dimension where the ear … nose … tongue … body … mind ceases and perception of thoughts fades away.”

When he had spoken, the Holy One got up from his seat and entered his dwelling.


2Soon after the Buddha left, those mendicants considered: “The Buddha gave this brief summary, then entered his dwelling without explaining the meaning in detail. … Who can explain in detail the meaning of this brief summary given by the Buddha?”


3Then those mendicants thought: “This Venerable Ānanda is praised by the Buddha and esteemed by his sensible spiritual companions. He is capable of explaining in detail the meaning of this brief summary given by the Buddha. Let’s go to him, and ask him about this matter.”


4-5Then those mendicants went to Ānanda, and exchanged greetings with him. When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said, “May Venerable Ānanda please explain this.”


6“Reverends, suppose there was a person in need of heartwood. … ” … “Please explain this, if it’s no trouble.”

7“Then listen and pay close attention, I will speak.” … “Yes, reverend,” they replied. Ānanda said this:


8“Reverends, the Buddha gave this brief summary, then entered his dwelling without explaining the meaning in detail:

‘So you should understand that dimension where the eye ceases and perception of sights fades away. You should understand that dimension where the ear … nose … tongue … body … mind ceases and perception of thoughts fades away.’


And this is how I understand the detailed meaning of this summary.

The Buddha was referring to the cessation of the six sense fields when he said: ‘So you should understand that dimension where the eye ceases and perception of sights fades away. You should understand that dimension where the ear … nose … tongue … body … mind ceases and perception of thoughts fades away.’


The Buddha gave this brief summary, then entered his dwelling without explaining the meaning in detail. And this is how I understand the detailed meaning of this summary.

If you wish, you may go to the Buddha and ask him about this. You should remember it in line with the Buddha’s answer.”


9-10“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened.


Then they said: “And Ānanda explained the meaning to us in this manner, with these words and phrases.”


11“Mendicants, Ānanda is astute, he has great wisdom. If you came to me and asked this question, I would answer it in exactly the same way as Ānanda. That is what it means, and that’s how you should remember it.”

1"Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ‘yeme pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me cittaṁ bahulaṁ gacchamānaṁ gaccheyya paccuppannesu vā appaṁ vā anāgatesu’.

Tassa mayhaṁ, bhikkhave, etadahosi: ‘yeme pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me attarūpena appamādo sati cetaso ārakkho karaṇīyo’.

Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo cittaṁ bahulaṁ gacchamānaṁ gaccheyya paccuppannesu vā appaṁ vā anāgatesu. Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo.


Tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe"ti.

Idaṁ vatvā bhagavā uṭṭhāyāsanā vihāraṁ pāvisi.


2Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi: "Idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā"ti?


3Atha kho tesaṁ bhikkhūnaṁ etadahosi: "Ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ Ānandaṁ etamatthaṁ paṭipuccheyyāmā"ti.


4Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ Ānandaṁ etadavocuṁ: 

5"Idaṁ kho no, āvuso Ānanda, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Tesaṁ no, āvuso, amhākaṁ acirapakkantassa bhagavato etadahosi: ‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: "tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti? Tesaṁ no, āvuso, amhākaṁ etadahosi: ‘Ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ Ānandaṁ etamatthaṁ paṭipuccheyyāmā’ti. Vibhajatāyasmā ānando"ti.


6"Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa … pe … vibhajatāyasmā ānando agaruṁ karitvā"ti.

7"Tenahāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī"ti.


"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paccassosuṁ. Āyasmā ānando etadavoca: 

8"Yaṁ kho vo, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Imassa khvāhaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāmi. Saḷāyatananirodhaṁ no etaṁ, āvuso, bhagavatā sandhāya bhāsitaṁ: ‘tasmātiha, bhikkhave, se āyatane veditabbe, yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti.


Ayaṁ kho, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti.


Imassa khvāhaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamatha; upasaṅkamitvā etamatthaṁ puccheyyātha. Yathā vo bhagavā byākaroti tathā naṁ dhāreyyāthā"ti.


9"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: 

10"Yaṁ kho no, bhante, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti, tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi: ‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: "tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe … pe … yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti? Tesaṁ no, bhante, amhākaṁ etadahosi: ‘Ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ Ānandaṁ etamatthaṁ paṭipuccheyyāmā’ti. Atha kho mayaṁ, bhante, yenāyasmā ānando tenupasaṅkamimha; upasaṅkamitvā āyasmantaṁ Ānandaṁ etamatthaṁ paṭipucchimha.


Tesaṁ no, bhante, āyasmatā ānandena imehi ākārehi, imehi padehi, imehi byañjanehi attho vibhatto"ti.


11"Paṇḍito, bhikkhave, ānando; mahāpañño, bhikkhave, ānando. Mañcepi tumhe, bhikkhave, etamatthaṁ paṭipuccheyyātha, ahampi taṁ evamevaṁ byākareyyaṁ yathā taṁ ānandena byākataṁ. Eso cevetassa attho. Evañca naṁ dhāreyyāthā"ti.

Catutthaṁ.