Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

34. Jhānasaṁyutta: On Absorption

I. Absorption — SN34.3: Emerging From Immersion

1At Sāvatthī.

“Mendicants, there are these four meditators. What four?


One meditator is skilled in immersion but not in emerging from it. …”

1Sāvatthinidānaṁ.

"Cattārome, bhikkhave, jhāyī. Katame cattāro?


Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti, na samādhismiṁ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ vuṭṭhānakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṁ … pe … pavaro cā"ti.

Tatiyaṁ.