Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

33. Vacchagottasaṁyutta: With Vacchagotta

I. With Vacchagotta — SN33.5: Not Knowing Consciousness

1At Sāvatthī.

Then the wanderer Vacchagotta said to the Buddha:

“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”

“Vaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation …”

1Sāvatthinidānaṁ.

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

"ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṁ maraṇāti vā"ti?

"Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṁ maraṇāti vā"ti.

Pañcamaṁ.