Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

3. Kosalasaṁyutta: With the Kosalan

I. Shackles — SN3.9: Sacrifice

1At Sāvatthī.

Now at that time a big sacrifice had been set up for King Pasenadi of Kosala. Five hundred chief bulls, five hundred bullocks, five hundred heifers, five hundred goats, and five hundred rams had been led to the pillar for the sacrifice. His bondservants, employees, and workers did their jobs under threat of punishment and danger, weeping with tearful faces.

2Then several mendicants robed up in the morning and, taking their bowls and robes, entered Sāvatthī for alms. Then, after the meal, when they returned from alms-round, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.


3Then, knowing the meaning of this, on that occasion the Buddha recited these verses:

4“Horse sacrifice, human sacrifice,
the sacrifices of the ‘stick-casting’,
the ‘royal soma drinking’, and the ‘unbarred’ —
these huge violent sacrifices yield no great fruit.

5The great sages of good conduct
don’t attend sacrifices
where goats, sheep, and cattle
and various creatures are killed.

6But the great sages of good conduct
do attend non-violent sacrifices
of regular family tradition,
where goats, sheep, and cattle,
and various creatures aren’t killed.

7A clever person should sacrifice like this,
for this sacrifice is very fruitful.
For a sponsor of sacrifices like this,
things get better, not worse.
Such a sacrifice is truly abundant,
and even the deities are pleased.”

1Sāvatthinidānaṁ.

Tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

2Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "idha, bhante, rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī"ti.


3Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi: 

4"Assamedhaṁ purisamedhaṁ,
sammāpāsaṁ vājapeyyaṁ;
Niraggaḷaṁ mahārambhā,
na te honti mahapphalā.

5Ajeḷakā ca gāvo ca,
vividhā yattha haññare;
Na taṁ sammaggatā yaññaṁ,
upayanti mahesino.

6Ye ca yaññā nirārambhā,
yajanti anukulaṁ sadā;
Ajeḷakā ca gāvo ca,
vividhā nettha haññare;
Etaṁ sammaggatā yaññaṁ,
upayanti mahesino.

7Etaṁ yajetha medhāvī,
eso yañño mahapphalo;
Etañhi yajamānassa,
seyyo hoti na pāpiyo;
Yañño ca vipulo hoti,
pasīdanti ca devatā"ti.