Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

3. Kosalasaṁyutta: With the Kosalan

II. Childless — SN3.14: Battle (1st)

1At Sāvatthī.

Then King Ajātasattu Vedehiputta of Magadha mobilized an army of four divisions and marched to Kāsi to attack King Pasenadi of Kosala. When King Pasenadi heard of this, he mobilized an army of four divisions and marched to Kāsi to defend it against Ajātasattu. Then the two kings met in battle. And in that battle Ajātasattu defeated Pasenadi, who withdrew to his own capital at Sāvatthī.

2Then several mendicants robed up in the morning and, taking their bowls and robes, entered Sāvatthī for alms. Then, after the meal, when they returned from alms-round, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then the Buddha said:


3–4“Mendicants, King Ajātasattu has bad friends, companions, and associates. But King Pasenadi has good friends, companions, and associates. Yet on this day King Pasenadi will have a bad night’s sleep as one defeated.”


That is what the Buddha said. …

5“Victory gives rise to enmity;
the defeated sleep badly.
The peaceful sleep well,
having left victory and defeat behind.”

1Sāvatthinidānaṁ.

Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo: "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī"ti. Atha kho rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi. Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ. Tasmiṁ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṁ pasenadiṁ kosalaṁ parājesi. Parājito ca rājā pasenadi kosalo sakameva rājadhāniṁ sāvatthiṁ paccuyyāsi.

2Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: 


3"Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi. Assosi kho, bhante, rājā pasenadi kosalo: ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī’ti. Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi. Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ. Tasmiṁ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṁ pasenadiṁ kosalaṁ parājesi. Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṁ sāvatthiṁ paccuyyāsī"ti.

4"Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ajjeva, bhikkhave, rājā pasenadi kosalo imaṁ rattiṁ dukkhaṁ seti parājito"ti.


Idamavoca … pe …

5"Jayaṁ veraṁ pāsavāti,
dukkhaṁ seti parājito;
Upasanto sukhaṁ seti,
hitvā jayaparājayan"ti.