Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

28. Sāriputtasaṁyutta: With Sāriputta

I. With Sāriputta — SN28.3: Rapture

1At Sāvatthī.

Venerable Ānanda saw Venerable Sāriputta and said to him:

“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright. What meditation were you practicing today?”

2“Reverend, with the fading away of rapture, I entered and remained in the third absorption, where I meditated with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’ But it didn’t occur to me: ‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.”

“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit. That’s why it didn’t occur to you: ‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.”

1Sāvatthinidānaṁ.

Addasā kho āyasmā ānando … pe …

"vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī"ti?

2"Idhāhaṁ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedemi; yaṁ taṁ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharāmi. Tassa mayhaṁ, āvuso, na evaṁ hoti: ‘Ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘Ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘Ahaṁ tatiyā jhānā vuṭṭhito’ti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṁ hoti: "‘Ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘Ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘Ahaṁ tatiyā jhānā vuṭṭhito’ti vā"ti.

Tatiyaṁ.