Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

VIII. Itchy — SN22.74: Origin

1At Sāvatthī.

“Mendicants, an uneducated ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form, feeling, perception, choices, and consciousness. An educated noble disciple does truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form, feeling, perception, choices, and consciousness.”

1Sāvatthinidānaṁ.

"Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya … saññāya … saṅkhārānaṁ … viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Vedanāya … saññāya … saṅkhārānaṁ … viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī"ti.

Dutiyaṁ.