Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

VIi. The Perfected Ones — SN22.72: With Surādha

1At Sāvatthī.

Then Venerable Surādha said to the Buddha:

“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“Surādha, one is freed by not grasping having truly seen any kind of form at all — past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: *all* form — with right understanding: ‘This is not mine, I am not this, this is not my self.’

One is freed by not grasping having truly seen any kind of feeling … perception … choices … consciousness at all — past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: *all* consciousness — with right understanding: ‘This is not mine, I am not this, this is not my self.’

That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.” …

And Venerable Surādha became one of the perfected.


1Sāvatthinidānaṁ.

Atha kho āyasmā surādho bhagavantaṁ etadavoca:

"Kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ santaṁ suvimuttan"ti?

"Yaṁ kiñci, surādha, rūpaṁ atītānāgatapaccuppannaṁ … pe … yaṁ dūre santike vā, sabbaṁ rūpaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Yā kāci vedanā … yā kāci saññā … ye keci saṅkhārā … yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbā vedanā … pe … sabbā saññā … sabbe saṅkhārā … sabbaṁ viññāṇaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Evaṁ kho, surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan"ti … pe …

… aññataro ca panāyasmā surādho arahataṁ ahosīti.


Dasamaṁ.
Arahantavaggo dutiyo.

2Upādiyamaññamānā,
Athābhinandamāno ca;
Aniccaṁ dukkhaṁ anattā ca,
Anattaniyaṁ rajanīyasaṇṭhitaṁ;
Rādhasurādhena te dasāti.