Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

VI. Involvement — SN22.62: The Scope of Language

1At Sāvatthī.

“Mendicants, there are these three scopes of language, terminology, and descriptions. They’re uncorrupted, as they have been since the beginning. They’re not being corrupted now, nor will they be. Sensible ascetics and brahmins don’t look down on them. What three?

When form has passed, ceased, and perished, its designation, label, and description is ‘was’. It’s not ‘is’ or ‘will be’.


2When feeling …


3perception … choices …


4consciousness has passed, ceased, and perished, its designation, label, and description is ‘was’. It’s not ‘is’ or ‘will be’.

5When form is not yet born, and has not yet appeared, its designation, label, and description is ‘will be’. It’s not ‘is’ or ‘was’.


6When feeling …


7perception … choices …


8consciousness is not yet born, and has not yet appeared, its designation, label, and description is ‘will be’. It’s not ‘is’ or ‘was’.

9When form has been born, and has appeared, its designation, label, and description is ‘is’. It’s not ‘was’ or ‘will be’.


10When feeling …


11perception … choices …


12consciousness has been born, and has appeared, its designation, label, and description is ‘is’. It’s not ‘was’ or ‘will be’.

13These are the three scopes of language, terminology, and descriptions. They’re uncorrupted, as they have been since the beginning. They’re not being corrupted now, nor will they be. Sensible ascetics and brahmins don’t look down on them.

Even those wanderers of the past, Vassa and Bhañña of Ukkalā, who taught the doctrines of no-cause, inaction, and nihilism, didn’t imagine that these three scopes of language should be criticized or rejected. Why is that? For fear of being blamed, criticized, and faulted.”


1Sāvatthinidānaṁ.

"Tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo?

Yaṁ, bhikkhave, rūpaṁ atītaṁ niruddhaṁ vipariṇataṁ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti.


2Yā vedanā atītā niruddhā vipariṇatā ‘ahosī’ti tassā saṅkhā, ‘ahosī’ti tassā samaññā, ‘ahosī’ti tassā paññatti; na tassā saṅkhā ‘atthī’ti, na tassā saṅkhā ‘bhavissatī’ti.


3Yā saññā … ye saṅkhārā atītā niruddhā vipariṇatā ‘ahesun’ti tesaṁ saṅkhā, ‘ahesun’ti tesaṁ samaññā, ‘ahesun’ti tesaṁ paññatti; na tesaṁ saṅkhā ‘atthī’ti, na tesaṁ saṅkhā ‘bhavissantī’ti.


4Yaṁ viññāṇaṁ atītaṁ niruddhaṁ vipariṇataṁ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti.

5Yaṁ, bhikkhave, rūpaṁ ajātaṁ apātubhūtaṁ, ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti.


6Yā vedanā ajātā apātubhūtā, ‘bhavissatī’ti tassā saṅkhā, ‘bhavissatī’ti tassā samaññā, ‘bhavissatī’ti tassā paññatti; na tassā saṅkhā ‘atthī’ti, na tassā saṅkhā ‘ahosī’ti.


7Yā saññā … ye saṅkhārā ajātā apātubhūtā, ‘bhavissantī’ti tesaṁ saṅkhā, ‘bhavissantī’ti tesaṁ samaññā, ‘bhavissantī’ti tesaṁ paññatti; na tesaṁ saṅkhā ‘atthī’ti, na tesaṁ saṅkhā ‘ahesun’ti.


8Yaṁ viññāṇaṁ ajātaṁ apātubhūtaṁ, ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti.

9Yaṁ, bhikkhave, rūpaṁ jātaṁ pātubhūtaṁ, ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti.


10Yā vedanā jātā pātubhūtā, ‘atthī’ti tassā saṅkhā, ‘atthī’ti tassā samaññā, ‘atthī’ti tassā paññatti; na tassā saṅkhā ‘ahosī’ti, na tassā saṅkhā ‘bhavissatī’ti.


11Yā saññā … ye saṅkhārā jātā pātubhūtā, ‘atthī’ti tesaṁ saṅkhā, ‘atthī’ti tesaṁ samaññā, ‘atthī’ti tesaṁ paññatti; na tesaṁ saṅkhā ‘ahesun’ti, na tesaṁ saṅkhā, ‘bhavissantī’ti.


12Yaṁ viññāṇaṁ jātaṁ pātubhūtaṁ, ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti.

13Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Yepi te, bhikkhave, ahesuṁ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṁ nappaṭikkositabbaṁ amaññiṁsu. Taṁ kissa hetu? Nindāghaṭṭanabyārosaupārambhabhayā"ti.


Majjhimapaṇṇāsakassa upayavaggo paṭhamo.

14Upayo bījaṁ udānaṁ,
Upādānaparivattaṁ;
Sattaṭṭhānañca sambuddho,
Pañcamahāli ādittā;
Vaggo niruttipathena cāti.