Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

VI. Involvement — SN22.56: Perspectives

1At Sāvatthī.

“Mendicants, there are these five grasping aggregates. What five? The grasping aggregates of form, feeling, perception, choices, and consciousness.

As long as I didn’t truly understand these five grasping aggregates from four perspectives, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

But when I did truly understand these five grasping aggregates from four perspectives, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

2And how are there four perspectives? I directly knew form, its origin, its cessation, and the practice that leads to its cessation. I directly knew feeling … perception … choices … consciousness, its origin, its cessation, and the practice that leads to its cessation.

3And what is form? The four primary elements, and form derived from the four primary elements. This is called form. Form originates from food. When food ceases, form ceases. The practice that leads to the cessation of form is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.


4Those ascetics and brahmins who have directly known form in this way — and its origin, its cessation, and the practice that leads to its cessation — and are practicing for disillusionment, dispassion, and cessation regarding form: they are practicing well. Those who practice well have a firm footing in this teaching and training.

5Those ascetics and brahmins who have directly known form in this way — and its origin, its cessation, and the practice that leads to its cessation — and due to disillusionment, dispassion, and cessation regarding form, are freed by not grasping: they are well freed. Those who are well freed are consummate ones. For consummate ones, there is no cycle of rebirths to be found.


6–8And what is feeling? There are these six classes of feeling: feeling born of contact through the eye, ear, nose, tongue, body, and mind. This is called feeling. Feeling originates from contact. When contact ceases, feeling ceases. The practice that leads to the cessation of feelings is simply this noble eightfold path …


9And what is perception? There are these six classes of perception: perceptions of sights, sounds, smells, tastes, touches, and thoughts. This is called perception. Perception originates from contact. When contact ceases, perception ceases. The practice that leads to the cessation of perceptions is simply this noble eightfold path …


10–12And what are choices? There are these six classes of intention: intention regarding sights, sounds, smells, tastes, touches, and thoughts. These are called choices. Choices originate from contact. When contact ceases, choices cease. The practice that leads to the cessation of choices is simply this noble eightfold path …


13And what is consciousness? There are these six classes of consciousness: eye, ear, nose, tongue, body, and mind consciousness. This is called consciousness. Consciousness originates from name and form. When name and form cease, consciousness ceases. The practice that leads to the cessation of consciousness is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

14Those ascetics and brahmins who have directly known consciousness in this way — and its origin, its cessation, and the practice that leads to its cessation — and are practicing for disillusionment, dispassion, and cessation regarding consciousness: they are practicing well. Those who practice well have a firm footing in this teaching and training.

15Those ascetics and brahmins who have directly known consciousness in this way — and its origin, its cessation, and the practice that leads to its cessation — and due to disillusionment, dispassion, and cessation regarding consciousness, are freed by not grasping: they are well freed. Those who are well freed are consummate ones. For consummate ones, there is no cycle of rebirths to be found.”

1Sāvatthinidānaṁ.

"Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

Yāvakīvañcāhaṁ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṁ yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.

Yato ca khvāhaṁ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṁ yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke … pe … sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.

2Kathañca catuparivaṭṭaṁ? Rūpaṁ abbhaññāsiṁ, rūpasamudayaṁ abbhaññāsiṁ, rūpanirodhaṁ abbhaññāsiṁ, rūpanirodhagāminiṁ paṭipadāṁ abbhaññāsiṁ; vedanāṁ … saññaṁ … saṅkhāre … viññāṇaṁ abbhaññāsiṁ, viññāṇasamudayaṁ abbhaññāsiṁ, viññāṇanirodhaṁ abbhaññāsiṁ, viññāṇanirodhagāminiṁ paṭipadāṁ abbhaññāsiṁ.

3Katamañca, bhikkhave, rūpaṁ? Cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāya rūpaṁ. Idaṁ vuccati, bhikkhave, rūpaṁ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi.


4Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya, evaṁ rūpasamudayaṁ abhiññāya, evaṁ rūpanirodhaṁ abhiññāya, evaṁ rūpanirodhagāminiṁ paṭipadāṁ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṁ dhammavinaye gādhanti.

5Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya … pe … evaṁ rūpanirodhagāminiṁ paṭipadāṁ abhiññāya, rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya.


6Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṁ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi.

7Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanāṁ abhiññāya, evaṁ vedanāsamudayaṁ abhiññāya, evaṁ vedanānirodhaṁ abhiññāya, evaṁ vedanānirodhagāminiṁ paṭipadāṁ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṁ dhammavinaye gādhanti.

8Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanāṁ abhiññāya … pe … evaṁ vedanānirodhagāminiṁ paṭipadāṁ abhiññāya … pe … vaṭṭaṁ tesaṁ natthi paññāpanāya.


9Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṁ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi … pe … vaṭṭaṁ tesaṁ natthi paññāpanāya.


10Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti, bhikkhave, saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi.

11Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadāṁ abhiññāya saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṁ dhammavinaye gādhanti.

12Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadāṁ abhiññāya saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya.


13Katamañca, bhikkhave, viññāṇaṁ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ. Idaṁ vuccati, bhikkhave, viññāṇaṁ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi.

14Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadāṁ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṁ dhammavinaye gādhanti.

15Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadāṁ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāyā"ti.

Catutthaṁ.