Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

V. Be Your Own Island — SN22.50: With Soṇa (2nd)

1So I have heard. At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Then the householder Soṇa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

“Soṇa, there are ascetics and brahmins who don’t understand form, its origin, its cessation, and the practice that leads to its cessation. They don’t understand feeling … perception … choices … consciousness, its origin, its cessation, and the practice that leads to its cessation. I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

There are ascetics and brahmins who do understand form, its origin, its cessation, and the practice that leads to its cessation. They do understand feeling … perception … choices … consciousness, its origin, its cessation, and the practice that leads to its cessation. I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā rājagahe vihārati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho soṇaṁ gahapatiputtaṁ bhagavā etadavoca: 

2"Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṁ nappajānanti, rūpasamudayaṁ nappajānanti, rūpanirodhaṁ nappajānanti, rūpanirodhagāminiṁ paṭipadāṁ nappajānanti; vedanāṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadāṁ nappajānanti; saññaṁ nappajānanti … pe … saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadāṁ nappajānanti; viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadāṁ nappajānanti. Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti.

3Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṁ pajānanti, rūpasamudayaṁ pajānanti, rūpanirodhaṁ pajānanti, rūpanirodhagāminiṁ paṭipadāṁ pajānanti; vedanāṁ pajānanti … pe … saññaṁ pajānanti … saṅkhāre pajānanti … viññāṇaṁ pajānanti, viññāṇasamudayaṁ pajānanti, viññāṇanirodhaṁ pajānanti, viññāṇanirodhagāminiṁ paṭipadāṁ pajānanti. Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihārantī"ti.

Aṭṭhamaṁ.