Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

I. Nakula’s Father — SN22.5: Development of Immersion

1So I have heard. At Sāvatthī.

“Mendicants, develop immersion. A mendicant who has immersion truly understands. What do they truly understand? The origin and ending of form, feeling, perception, choices, and consciousness.

And what is the origin of form, feeling, perception, choices, and consciousness? It’s when a mendicant approves, welcomes, and keeps clinging.

What do they approve, welcome, and keep clinging to? They approve, welcome, and keep clinging to form. This gives rise to relishing. Relishing forms is grasping. Their grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition that gives rise to old age and death, sorrow, lamentation, pain, sadness, and distress. That is how this entire mass of suffering originates.

They approve, welcome, and keep clinging to feeling … perception … choices … consciousness. This gives rise to relishing. Relishing consciousness is grasping. Their grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition that gives rise to old age and death, sorrow, lamentation, pain, sadness, and distress. That is how this entire mass of suffering originates.

This is the origin of form, feeling, perception, choices, and consciousness.

And what is the ending of form, feeling, perception, choices, and consciousness?

It’s when a mendicant doesn’t approve, welcome, or keep clinging.

What don’t they approve, welcome, or keep clinging to? They don’t approve, welcome, or keep clinging to form. As a result, relishing of form ceases. When that relishing ceases, grasping ceases. When grasping ceases, continued existence ceases. … That is how this entire mass of suffering ceases.

They don’t approve, welcome, or keep clinging to feeling … perception … choices … consciousness. As a result, relishing of consciousness ceases. When that relishing ceases, grasping ceases. … That is how this entire mass of suffering ceases.

This is the ending of form, feeling, perception, choices, and consciousness.”

1Evaṁ me sutaṁ—​ … pe … sāvatthiyaṁ … tatra kho … pe … etadavoca:

"samādhiṁ, bhikkhave, bhāvetha; samāhito, bhikkhave, bhikkhu yathābhūtaṁ pajānāti.

Kiñca yathābhūtaṁ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca.

2Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo? Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

3Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati? Rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā rūpe nandī tadupādānaṁ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

4vedanāṁ abhinandati … pe … saññaṁ abhinandati … saṅkhāre abhinandati … viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā viññāṇe nandī tadupādānaṁ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti.

5Ayaṁ, bhikkhave, rūpassa samudayo; ayaṁ vedanāya samudayo; ayaṁ saññāya samudayo; ayaṁ saṅkhārānaṁ samudayo; ayaṁ viññāṇassa samudayo.

6Ko ca, bhikkhave, rūpassa atthaṅgamo, ko vedanāya … ko saññāya … ko saṅkhārānaṁ … ko viññāṇassa atthaṅgamo?

7Idha, bhikkhave, nābhinandati nābhivadati nājjhosāya tiṭṭhati.

8Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati? Rūpaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti.

9vedanāṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanāṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti.

10Saññaṁ nābhinandati … pe … saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti.

11Viññāṇaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti.

12Ayaṁ, bhikkhave, rūpassa atthaṅgamo, ayaṁ vedanāya atthaṅgamo, ayaṁ saññāya atthaṅgamo, ayaṁ saṅkhārānaṁ atthaṅgamo, ayaṁ viññāṇassa atthaṅgamo"ti.

Pañcamaṁ.