Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

IV. It’s Not Yours — SN22.42: In Line with the Teachings (4th)

1At Sāvatthī.

“Mendicants, when a mendicant is practicing in line with the teachings, this is what’s in line with the teachings. They should live observing not-self in form, feeling, perception, choices, and consciousness. …

They’re freed from suffering, I say.”

1Sāvatthinidānaṁ.

"Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṁ rūpe anattānupassī vihareyya, vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihareyya. Yo rūpe anattānupassī vihāranto … pe … rūpaṁ parijānāti, vedanāṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ, vedanāṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī"ti.


Dasamaṁ.
Natumhākavaggo catuttho.

2Natumhākena dve vuttā,
bhikkhūhi apare duve;
Ānandena ca dve vuttā,
anudhammehi dve dukāti.