Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

III. The Burden — SN22.28: Gratification (3rd)

1At Sāvatthī.

“Mendicants, if there were no gratification in form, sentient beings wouldn’t love it. But because there is gratification in form, sentient beings do love it. If form had no drawback, sentient beings wouldn’t grow disillusioned with it. But because form has a drawback, sentient beings do grow disillusioned with it. If there were no escape from form, sentient beings wouldn’t escape from it. But because there is an escape from form, sentient beings do escape from it.

2If there were no gratification in feeling … perception … choices … consciousness, sentient beings wouldn’t love it. But because there is gratification in consciousness, sentient beings do love it. If consciousness had no drawback, sentient beings wouldn’t grow disillusioned with it. But because consciousness has a drawback, sentient beings do grow disillusioned with it. If there were no escape from consciousness, sentient beings wouldn’t escape from it. But because there is an escape from consciousness, sentient beings do escape from it.

3As long as sentient beings don’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they haven’t escaped from this world — with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans — and they don’t live detached, liberated, with a mind free of limits.

4But when sentient beings truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they’ve escaped from this world — with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans — and they live detached, liberated, with a mind free of limits.”

1Sāvatthinidānaṁ.

“No cedaṁ, bhikkhave, rūpassa assādo abhavissa nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ. Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṁ sārajjanti. No cedaṁ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ. Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṁ nibbindanti. No cedaṁ, bhikkhave, rūpassa nissaraṇaṁ abhavissa nayidaṁ sattā rūpasmā nissareyyuṁ. Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṁ, tasmā sattā rūpasmā nissaranti.

2No cedaṁ, bhikkhave, vedanāya … pe … no cedaṁ, bhikkhave, saññāya … no cedaṁ, bhikkhave, saṅkhārānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā saṅkhārehi nissareyyuṁ. Yasmā ca kho, bhikkhave, atthi saṅkhārānaṁ nissaraṇaṁ, tasmā sattā saṅkhārehi nissaranti. No cedaṁ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ. Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṁ sārajjanti. No cedaṁ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ. Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṁ nibbindanti. No cedaṁ, bhikkhave, viññāṇassa nissaraṇaṁ abhavissa, nayidaṁ sattā viññāṇasmā nissareyyuṁ. Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṁ, tasmā sattā viññāṇasmā nissaranti.

3Yāvakīvañca, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu; neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.

4Yato ca kho, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu; atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharanti”.

Sattamaṁ.