Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

XIV. Burning Chaff — SN22.149: Observing Not-Self

1At Sāvatthī.

“Mendicants, when a gentleman has gone forth out of faith, this is what’s in line with the teachings. They should live observing not-self in form, feeling, perception, choices, and consciousness. … They’re freed from suffering, I say.”

1Sāvatthinidānaṁ.

"Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṁ rūpe anattānupassī vihareyya. Vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihareyya. Anattānupassī vihāranto, vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihāranto rūpaṁ parijānāti, vedanāṁ … pe … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanāṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī"ti.

Cuddasamaṁ.

Kukkuḷavaggo catuttho.

2Kukkuḷā tayo aniccena,
dukkhena apare tayo;
Anattena tayo vuttā,
kulaputtena dve dukāti.