Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

XII. A Dhamma Speaker — SN22.124: With Kappa

1At Sāvatthī.

Then Venerable Kappa went up to the Buddha, bowed, sat down to one side, and said to him:

“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”

2“Kappa, one truly sees any kind of form at all — past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: *all* form — with right understanding: ‘This is not mine, I am not this, this is not my self.’

One truly sees any kind of feeling … perception … choices … consciousness at all — past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: *all* consciousness — with right understanding: ‘This is not mine, I am not this, this is not my self.’

That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

1Sāvatthinidānaṁ.

Atha kho āyasmā kappo yena bhagavā tenupasaṅkami … pe … ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca:

"Kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī"ti?

2"Yaṁ kiñci, kappa, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Yā kāci vedanā … pe … yā kāci saññā … ye keci saṅkhārā … yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī"ti.

Dvādasamaṁ.