Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

I. Nakula’s Father — SN22.1: Nakula’s Father

1So I have heard. At one time the Buddha was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.

Then the householder Nakula’s father went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

“Sir, I’m an old man, elderly and senior. I’m advanced in years and have reached the final stage of life. My body is ailing and I’m constantly unwell. I hardly ever get to see the esteemed mendicants. May the Buddha please advise me, and instruct me. It will be for my lasting welfare and happiness.”

“That’s so true, householder! That’s so true, householder! For this body is ailing, trapped in its shell. If anyone dragging around this body claimed to be healthy even for a minute, what’s that but foolishness?

So you should train like this: ‘Though my body is ailing, my mind will be healthy.’ That’s how you should train.”

And then the householder Nakula’s father approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, bowed, and sat down to one side. Sāriputta said to him:

“Householder, your faculties are so very clear, and your complexion is pure and bright. Did you get to hear a Dhamma talk in the Buddha’s presence today?”

“What else, sir, could it possibly be? Just now the Buddha anointed me with the deathless ambrosia of a Dhamma talk.”

“But what kind of ambrosial Dhamma talk has the Buddha anointed you with?”

So Nakula’s father told Sāriputta all that had happened, and said, “That’s the ambrosial Dhamma talk that the Buddha anointed me with.”

“But didn’t you feel the need to ask the Buddha the further question: ‘Sir, how do you define someone ailing in body and ailing in mind, and someone ailing in body and healthy in mind’?”

“Sir, we would travel a long way to learn the meaning of this statement in the presence of Venerable Sāriputta. May Venerable Sāriputta himself please clarify the meaning of this.”

“Well then, householder, listen and pay close attention, I will speak.”

“Yes, sir,” replied Nakula’s father. Sāriputta said this:

“And how is a person ailing in body and ailing in mind? It’s when an uneducated ordinary person has not seen the noble ones, and is neither skilled nor trained in the qualities of a noble one. They’ve not seen good persons, and are neither skilled nor trained in the qualities of a good person. They regard form as self, self as having form, form in self, or self in form. They’re obsessed with the thought: ‘I am form, form is mine!’ But that form of theirs decays and perishes, which gives rise to sorrow, lamentation, pain, sadness, and distress.

They regard feeling as self, self as having feeling, feeling in self, or self in feeling. They’re obsessed with the thought: ‘I am feeling, feeling is mine!’ But that feeling of theirs decays and perishes, which gives rise to sorrow, lamentation, pain, sadness, and distress.

They regard perception as self, self as having perception, perception in self, or self in perception. They’re obsessed with the thought: ‘I am perception, perception is mine!’ But that perception of theirs decays and perishes, which gives rise to sorrow, lamentation, pain, sadness, and distress.

They regard choices as self, self as having choices, choices in self, or self in choices. They’re obsessed with the thought: ‘I am choices, choices are mine!’ But those choices of theirs decay and perish, which gives rise to sorrow, lamentation, pain, sadness, and distress.

They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness. They’re obsessed with the thought: ‘I am consciousness, consciousness is mine!’ But that consciousness of theirs decays and perishes, which gives rise to sorrow, lamentation, pain, sadness, and distress.

That’s how a person is ailing in body and ailing in mind.

And how is a person ailing in body and healthy in mind? It’s when an educated noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen good persons, and are skilled and trained in the teaching of the good persons. They don’t regard form as self, self as having form, form in self, or self in form. They’re not obsessed with the thought: ‘I am form, form is mine!’ So when that form of theirs decays and perishes, it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

They don’t regard feeling as self, self as having feeling, feeling in self, or self in feeling. They’re not obsessed with the thought: ‘I am feeling, feeling is mine!’ So when that feeling of theirs decays and perishes, it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

They don’t regard perception as self, self as having perception, perception in self, or self in perception. They’re not obsessed with the thought: ‘I am perception, perception is mine!’ So when that perception of theirs decays and perishes, it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

They don’t regard choices as self, self as having choices, choices in self, or self in choices. They’re not obsessed with the thought: ‘I am choices, choices are mine!’ So when those choices of theirs decay and perish, it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

They don’t regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness. They’re not obsessed with the thought: ‘I am consciousness, consciousness is mine!’ So when that consciousness of theirs decays and perishes, it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

That’s how a person is ailing in body and healthy in mind.”

That’s what Venerable Sāriputta said. Satisfied, Nakula’s father was happy with what Sāriputta said.

1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā bhaggesu vihārati susumāragire bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca: 

2"Ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ. Ovadatu maṁ, bhante, bhagavā; anusāsatu maṁ, bhante, bhagavā; yaṁ mamassa dīgharattaṁ hitāya sukhāyā"ti.

3"Evametaṁ, gahapati, evametaṁ, gahapati. Āturo hāyaṁ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: ‘āturakāyassa me sato cittaṁ anāturaṁ bhavissatī’ti. Evañhi te, gahapati, sikkhitabban"ti.

4Atha kho nakulapitā gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ āyasmā sāriputto etadavoca: 

"vippasannāni kho te, gahapati, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Alattha no ajja bhagavato sammukhā dhammiṁ kathaṁ savanāyā"ti?

5"Kathañhi no siyā, bhante. Idānāhaṁ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti.

"Yathā kathaṁ pana tvaṁ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto"ti?

"Idhāhaṁ, bhante, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno khvāhaṁ, bhante, bhagavantaṁ etadavocaṁ: ‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ. Ovadatu maṁ, bhante, bhagavā; anusāsatu maṁ, bhante, bhagavā; yaṁ mamassa dīgharattaṁ hitāya sukhāyā’ti.

6Evaṁ vutte, maṁ, bhante, bhagavā etadavoca: ‘evametaṁ, gahapati, evametaṁ, gahapati. Āturo hāyaṁ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ – āturakāyassa me sato cittaṁ anāturaṁ bhavissatīti. Evañhi te, gahapati, sikkhitabban’ti. Evaṁ khvāhaṁ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti.

7"Na hi pana taṁ, gahapati, paṭibhāsi bhagavantaṁ uttariṁ paṭipucchituṁ: ‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’"ti?

"Dūratopi kho mayaṁ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho"ti.

8"Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī"ti.

"Evaṁ, bhante"ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca: 

9"Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca? Idha, gahapati, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. ‘Ahaṁ rūpaṁ, mama rūpan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ rūpaṁ, mama rūpan’ti pariyuṭṭhaṭṭhāyino taṁ rūpaṁ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

10vedanāṁ attato samanupassati, vedanāvantaṁ vā attānaṁ; attani vā vedanāṁ, vedanāya vā attānaṁ. ‘Ahaṁ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

11Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ; attani vā saññaṁ, saññāya vā attānaṁ. ‘Ahaṁ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

12Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ. ‘Ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

13Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. ‘Ahaṁ viññāṇaṁ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ viññāṇaṁ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyino, taṁ viññāṇaṁ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaṁ kho, gahapati, āturakāyo ceva hoti āturacitto ca.

14Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? Idha, gahapati, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. ‘Ahaṁ rūpaṁ, mama rūpan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ rūpaṁ, mama rūpan’ti apariyuṭṭhaṭṭhāyino, taṁ rūpaṁ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

15Na vedanāṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ; na attani vā vedanāṁ, na vedanāya vā attānaṁ. ‘Ahaṁ vedanā, mama vedanā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ vedanā, mama vedanā’ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

16Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ; na attani vā saññaṁ, na saññāya vā attānaṁ. ‘Ahaṁ saññā, mama saññā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ saññā, mama saññā’ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

17Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. ‘Ahaṁ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

18Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ; na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. ‘Ahaṁ viññāṇaṁ, mama viññāṇan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘Ahaṁ viññāṇaṁ, mama viññāṇan’ti apariyuṭṭhaṭṭhāyino, taṁ viññāṇaṁ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaṁ kho, gahapati, āturakāyo hoti no ca āturacitto"ti.

19Idamavoca āyasmā sāriputto. Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṁ abhinandīti.

Paṭhamaṁ.